________________ 1328 नैषधमहाकाव्यम् / हो ऊपर उठाये गये मुखको नीचे करती हुई प्रियाको देखकर नल अत्यधिक हर्षित हुए / भूयोऽपि भूपतिस्तस्याः सखीमाह स्म सस्मितम् / / परिहासविलासाय स्पृहयालुः सहप्रियः // 53 / / भूय इति / प्रियया भैम्या सह वर्तते इति सहप्रियः कान्तासंयुक्तः / तेन सह-' इत्यादिना बहुव्रीहिः / भूपतिः नलः, परिहास विलासाय नर्मक्रीडार्थम् , दमयन्त्या स हैव नर्मव्यवहारेण चित्तविनोदनायेत्यर्थः / स्पृहयालुः अभिलाषुकः, केलिकामुकः सन् इत्यर्थः / 'स्पृहेरीप्सितः' इति सम्प्रदानत्वाच्चतुर्थी, 'स्पृहिगृहि-' इत्यादिना आलुच / भूयः पुनरपि, तस्याः प्रियायाः, सखी कलाम , सम्मितम् ईषद्धास्यसहि. तम् , आह स्म उवाच // 53 // प्रिया ( दमयन्ती ) सहित नल परिहासक्रीड़ाके लिए इच्छुक होते हुए स्मितपूर्वक प्रियाकी सखी 'कला' से बोले // 53 // / क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात् / निशीव निसिधात्वर्थ यदाचरति नात्र नः / / 54 / / क्षन्तुमिति / इयम् एषा, व्यस्या वः सखी, अस्य वर्तमानस्य, दिनस्य दिवसस्य, मन्तुम् अपराधम् , क्षन्तुं सोढुम , व्यवस्यतात् प्रवर्त्तताम् / तातडादेशः। ननु दिनस्य कः खलुः दोषः ? इत्याह-यत् यस्मात् , निशि इव रात्रौ इव, अन्न दिने, नः अस्माकम् , निसिधात्वर्थ निसिधातोः 'निसि चुम्बने' इति धातोः, अर्थम् अभिः धेयम् , चुम्बनमित्यर्थः / न आचरति न व्यवहरति, न करोतीत्यर्थः, लज्जयेति शेषः / तत्र चुम्बनस्य विघ्नतायां दिनस्य स्वप्रकाश एव अपराधः, नान्यत् किञ्चित् निमित्तं पश्यामः इति. भावः // 54 // इस ( तुम्हारी ) सखी ( दमयन्ती ) को ( वर्तमान ) दिनके अपराधको क्षमा करने के लिए व्यवसाययुक्त ( कार्यतत्पर अर्थात् तैयार ) करो, क्योंकि इस (दिन ) में रात्रिके समान अर्थात् रात्रिमें जैसा किया था वैसा 'निस्' धातुके अर्थ (चुम्बन ) को नहीं करती 1. 'व्यवस्यताम्' इति पाठे आत्मनेपदं चिन्त्यम् , इति 'प्रकाशः' / 'इयं वय. स्याऽस्य दिनस्य मन्तुं क्षन्तुं त्वया व्यवस्यतां व्यवसायं प्राथ्यताम्'-इति कर्मण्यात्म. नेपदमिति केचित् / तदपीत्वप्राप्ती व्यवसीयतामिति प्राप्तेरुपेच्यम् , इति सुखाव बोधा, इति म० म० शिवदत्तशर्माणः / 2. 'निशिधात्वर्थम्' इति 'प्रकाश'कृता व्या. ख्यातस्य पाठस्य तु 'णिशि चुम्बने' निस्ते / दन्त्यान्तोऽयम् / आभरणकारस्तु ताल. व्यान्त इति बभ्राम / सिद्धान्तकौमुद्यां भट्टोजिदीक्षितेन स्पष्टमेव दन्त्यान्तस्यैव प्रतिपादनात् 'निसेः प्रतिषेधो वाच्यः / निस्से / निस्स्व / ' इति महाभाष्ये भगवत्पतञ्ज. लिना स्पष्टं दन्त्यान्तस्यैव ध्वनितत्वाच्च दन्त्यान्तस्यैव सम्मतत्वेऽपि 'तालव्यान्त. स्याप्यङ्गीकारे न बाधकम् / ' इति 'शब्दरत्न' कृदनुरोधारकथञ्चिदौचित्यमिति बोध्यम्।