SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। 1315 दर्शयते प्रकाशयतीत्यर्थः, ताभ्यः विस्रब्धं कथयतीति भावः / 'अभिवादिहशोरात्म नेपदे वेति वाच्यम्' इति विकल्पादणिकतः कर्मस्वम् , "णिचश्व' इत्यात्मनेपदम् / मानिनी मानवती इयम् , मां पुनः मान्तु, त्वं भवान् , मम मदीयः, इति एवम् , वक्तुं कथयितुम् , 'मदीयः त्वम्' इत्येतावन्मानं वक्तुमपीत्यर्थः / मौनिनी वाचंयमा, भवतीति शेषः / अति निष्करुणा इयं मयि इति निन्दा, लज्जाशीलेयमिति स्तुतिः॥३३॥ ___यह ( दमयन्ती ) सत्यप्रिय वचनामृतोंसे सखियों ( तुम लोगों) को स्नेह दिखलाती है, किन्तु मानिनी यह मुझसे 'तुम मेरे हो' इतना कहने के लिए भी मौन हो रही है / [ मैंने इसका कोई अपराध नहीं किया है, तथापि यह मुझसे 'तुम मेरे हो' इतना भी नहीं कहती और तुमलोगोंसे 'सत्य, प्रिय एवं मधुर वचन कहकर स्नेह दिखलाती है। इस प्रकार यह मुझसे मानकर उतना कहनेसे मुझे सनाथ नहीं करती, यह कहकर नलने दमयन्तीकी निन्दा की है तथा यह लज्जाशील होनेसे ऐसा कह रही है यह कहकर प्रशंसा भी की है ] // 3 // का नामन्त्रयते नाम नामग्राहमियं सखी ? कले ! नलेति नास्माकी स्पृशत्याह्वां तु जिह्वया ? || 34 / / कामिति / हे कले ! इयम् एषा, सखी ते वयस्या, का नाम सखीम् , नामग्राहं नाम गृहीत्वा / 'नाम्न्यादिशिग्रहोः' इति णमुल / न आमन्त्रयते ? न सम्बोधयति ? अपि तु सर्वाः एव आमन्त्रयते इत्यर्थः / नामेति प्रश्ने / तु किन्तु, अस्माकम् इमाम आस्माकी मदीयाम् / 'युष्मदस्मदोः' इत्यादिना अण्प्रत्ययः / तस्मिन्नणि च-' इत्यादिना आस्माकादेशः, 'टिड्ढाणज-' इत्यादिना ङीष् / नलेति आह्वां नाम / 'आख्याऽऽढे अभिधानश्च नामधेयञ्च नाम च' इत्यमरः। जिह्वया रसनया, अपीति शेषः, न स्पृशति न स्पर्श करोति, मां नाम्नाऽपि न आह्वयति रहस्यालापस्तु दूरमास्तामिति निन्दा, स्त्रीणां भत्त नामग्रहणस्य अनौचित्यात् स्तुतिः // 34 // हे कले ! यह सखी ( दमयन्ती ) किस सखीको नाम लेकर नहीं बुलाती है ? ( किन्तु ) 'नल' इस प्रकार मेरे नामको जोमसे स्पर्श भी नहीं करती (रहस्यका बतलाना तो बहुत दूर है)। यहाँपर भी नलने ऊक्त वचन कहकर दमयन्तीकी निन्दा तथा पतिके नाम लेनेका शास्त्रीय निषेध होने के कारण उसका पालन करनेसे प्रशंसा की है ] // 34 // अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये। अवकाशलवोऽप्यस्ति नात्र कुत्र बिभत्तु नः ? || 35 / / ताभावेन आक्रान्ते, ततश्च बहिरपि अवकाशलवोऽपि नास्तीत्याशयः, अस्मातु मयि विषये, निदये आकरुणे, तत एव अन्तरपि अवकाशलोऽपि नास्तीति माया, अस्थाः दमयन्त्याः, हृदये वक्षसि, अवकाशस्थ मदवस्थितिस्थानस्य, लयः देशोजप, नास्ति न विद्यते, अत एव अत्र हृदये, कुन कस्मिन् स्थाने, नः अस्मान् , मामित्यर्थः /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy