SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ नैषधमहाकाव्यम् / (युग्मम् ) पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् | स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः / / 11 / / प्रियासु मालासु रतिक्षमासु च द्विपत्रितं पल्लवितञ्च विभ्रतम् | स्मरार्जितं रागमहीरुहाङ्करं मिषेण चच्चोश्चरणद्वयस्य च // 118 // पयोषीति / अथ च नैषधो निषधानां राजा नलः, 'जनपदशब्दात् पनियादभि' स्य पयोघिलपमीमुषि तरसहश इत्यर्थः। अत्र केलिपल्सले क्रीडासरसि रिरंसूनां रन्तुमिछूनां हंसीनां कलनादेषु सादरं सस्पृहं तत्रान्तिके तरसमीपे विचरन्तं चित्र. ममतं हिरण्मयं सुवर्णमयं 'दाण्डिनायना'दिना निपातनात् साधुः। हंसमबोधि वारियर्थः / 'दीपजनेत्यादिना कर्तरि धिण। पुनस्तमेव विशिनष्टि-प्रियास्विति / बालासु अरतिक्षमासु किन्रवासत्रयौवनास्वित्यर्थः। अन्यथा रागारासम्भवात् / रतिषमासु युवतीपु द्विविधासु प्रियासु विषये क्रमाञ्चम्वोस्रोटयोः 'चमोटिरभे खियामि'त्यमरः / चरणहयस्य च मिषेण द्विपत्रितं सातद्विपत्रं पल्लवितं सातपय वञ्च चम्च्योर्द्वयोः सम्पुटितरवे साग्याद् द्विपत्रिस्वं धरणयोस्तु विभ्रमरागमयस्वेन पलवसायापलवस्वं राजहंसानां लोहितचलुचरणस्वात् तस्मिन् मिषेणेत्युक्तं स्मरा. र्जितं स्मरेणेव वृक्षरोपणेनोस्पादितमित्यर्थः। रागएव महीलहस्तस्याङ्करंरागमहीरहा. हुरं विनतं चनपुटमिषेण हिपत्रितं बालिकागोचररागं चरणमिषेण पल्लवितं युवती. विषये राग विभतमित्यर्थः / ईशं हंसमबोधीति पूर्वेणान्वयः / 'नाम्पस्ताच्छतुरि'. ति नुरप्रतिषेधः, वृक्षारो हि प्रथम द्विपत्रितो भवति, पश्चात् पवित इति प्रसिद्धम् / तर रागं बिभ्रतम् इति हंसविशेषणात् , तद्रागस्य हंसाधिकरणस्वोक्तिः, प्रियास्व. धिकरणभूनास्वित्युपाध्यायविश्वेश्वरम्याख्यानं प्रत्यास्येयम , अन्यनिष्टस्य रागण्यायाधिकरणस्वायोगात् , न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम् , तस्येच्छापरतरः विषयानुरागाभावप्रसकाप उभयोरपि रागरवसाग्थादुमयनिष्ठभ्रमः कंषाशिकस्मा. एकामिनोरन्योन्याधिकरणरागयोरन्पोन्यविषयत्वमेव नाधिकरणस्वमेवमिति सिद्धाम्तः, प्रियास्थिति विषयसप्तमी, न स्वाधारसप्तमीति सर्व रमणीयम् / अत्र रागमहीबहाकुर मिति रूपकं चनुचरणमिणेत्यपहवानुमाणितमिति सः। तेन स बाधा. एन्तररागयोर्भेदे अभेदलक्षणातिशयोत्यापिता पधरणग्याजेनान्तरस्येव बहिररितत्वोस्प्रेक्षा ग्यज्यत इत्यलारणामकारवनिः // 17-18 उस नलने ( उक्त प्रकारसे 1 / 108-116) समुद्र शोभाको चुरानेवाले पर्या समुद्रके समान शोममान उस कोड़ाके छोटे बलाशयमें रमणामिछाषिणी इसीके कलनाद (भव्यक्त मधुर शम) में ममिलाषुक, (मरुपकामा ) बाला पियानों तथा सुरत-समय
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy