________________ प्रथमः सर्गः अथास्याः श्रवणानुरागमेव चतुभिर्वर्णयनि-उपासनामिम्बादि। सा भैमी दिने दिने प्रतिदिनं 'नित्यकीप्सयोरिति वीप्तायां द्विर्भावः / वन्दिना स्तुतिपाठकानाम. वसरेषु पितुरुपासना सेवामेश्य प्राप्य तेषु वन्दिषु भूपतीन् प्रति भूपतीनुहिश्य पठ. रसु सरिस्वति शेषः / नलं शृश्वती अलं रज्यते स्म रक्ताऽभूदित्यर्थः / रनेद वादि. कालट। अतएव विनिदरोमा रोमाञ्चिता अजनोति सात्विकाक्तिः। जनेः कत्तरि लुङ 'दीपजने'त्यादिना उलेश्चिमादेशः। नलगुणश्रवणजन्यो रामस्तस्य रोमान व्यकोऽभूदिति भावः // 34 // (भब चार ( 1134-17 ) श्लोकों में दमयन्तीके नल-विषयक श्रवणनुराग नामक सात्विक मावका वर्णन करते हैं- ) वह दमयन्ती पिताको सेवामें उपस्थित होकर प्रतिदिन वन्दियोंके (नृपस्तुतिके ) भवसरोंमें अनुरक्त होती थी तथा उनके प्रत्येक राबाभोंकी स्तुति करते रहनेपर नल ( की स्तुति ) को सुनती हुई (हर्षाधिक्य के कारण ) रोमानयुक्त हो जाती थी // 34 // कथाप्रसङ्गेषु मिथस्सखीमुखात्तणेऽपि तव्या नलनामनि श्रुते / द्रुतं विधूयान्यदभूयतानया मुदा तदाकर्णनसजकर्णया / / 35 / / कथेति / मियोऽन्योऽन्यं रहसि कथाप्रसङ्गेषु विस्त्रम्भगोष्ठीप्रसङ्गेषु सखीमुखा. बलनामनि नलास्ये तृणे श्रुते पति 'नला पोटगले राज्ञी'ति विश्वः। अनया तन्व्या दमयन्त्या द्रुतमन्यत् कार्यान्तरं विधूय निराकृत्य मुदा हर्षण तदाकर्णने नलशब्दा. कर्णने सजकर्णया दत्तकर्णया अभूयत अभावि / 'भुवो भावे' ला। अर्थान्तरप्रयु. कोऽपि नलशब्दो नृपस्मारकतया तदाकर्षकोऽभूदिति रागातिशयोक्तिः // 35 // ___ मापसमें बातचीत के अवसरों पर सखीके मुखसे तृण-( नरसल ) के विषयमें भी 'न' का नाम सुनकर कृशाङ्गी ( वह दमयन्तो ) तत्काल अन्य कथा (या-कार्य ) छोड़कर ( 'यह सखी मेरे प्रियतम 'नल' की चर्चा कर रही है। ऐसे जानकर ) उस कथाको सुनने में कानोंको सावधान कर लेती थी अर्थात् उस सखी-वणित नक-चर्चाको ही सावधान होकर सुनने लगती थी // 35 // स्मरात्परासारनिमेषलोचनाद् बिभेमि तद्भिन्नमुदाहरेति सा। जनेन यूनः स्तुवता तदास्पदे निदर्शनं नैषधमभ्यषे वयम् / 36 // स्मरादिति / परालोमृतात् अत एवानिमेषलोचनान्निश्चलाक्षादेवादिति च गम्यते / उभयथापि भयहतूक्तिः / तस्माद्विभेमाति तद्भिनं ततोऽन्यमुदाहरति तरस शं निदर्शयेत्याह सा दमयन्ती यूनः “तुवता जनेन प्रयोगको तदारपदे स्मर. थाने निदर्शनं दृष्टान्तं नैषवं निषधानां राजानं नलं जनपदादावत्रिया' / अभ्यषेचयत् स्मरस्य स्थाने तरसहश एवाभिवतुं युकः / स च नलादयी नास्तीति