SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ 334 नैषधमहाकाव्यम् / यानेव देवाममसि त्रिकालं न तत्कृतघ्नीकृतिरौचिती ते / प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वत्पदयोखिसन्ध्यम् // 8 // यानिति // हे भैमि, यानेव देवानिन्द्रादीन् / त्रयः काला यस्मिन् कर्मणि तत् त्रिकालं, यथा तथा / नमसि त्रिसन्ध्यं नमस्करोषीत्यर्थः / तेषां देवानां कृतघ्नीकृतिस्तदीयप्रत्युपकारपरिहारेण कृतघ्नकरणं, ते तव, औचिती, औचित्यं न / त्वया देवा अकृतज्ञा न क्रियन्तामिति भावः / तिसृणां सन्ध्यानां समाहारस्त्रिसन्ध्यं, सन्ध्यात्रयेऽपीत्यर्थः / अत्यन्तसंयोगे द्वितीया। 'वा टाबन्त' इति नपुंसकत्वम् / त्वत्पदयोः पतिष्यतः नमस्करिष्यतः तान् देवानप्यनृणान् विधातुं प्रतिप्रणामस्वीकारेण अनृणान् कर्तु प्रसीद / तान् वृणीष्येत्यर्थः // 85 // जिन देवोंको ही त्रिकाल ( प्रातः, मध्याह्न, सायं ) नमस्कार करती हो, उन ( देवों) को ही कृतघ्न बनाना तुम्हें उचित नहीं है / ( इन्द्रको तुम्हारे वरण करनेपर ) तीनों (प्रातः, मध्याह्न तथा सायं) सन्ध्याओंमें तुम्हारे चरणोंपर गिरने अर्थात् आकर भविष्यमें नमस्कार करनेवाले उन देवोंको भी अनृण करनेके लिये प्रसङ्ग होवो। [ आजतक तुम जिन देवोंको प्रणाम करतो हो, वे तुम्हारे ऋणी हैं, जब तुम इन्द्रको वरण करोगी, तब वे देव इन्द्राणीको छोड़कर इन्द्र के साथ तुम्हारे पैरों पर नतमस्तक होकर प्रणाम करनेसे तुमसे अनृण ( ऋणमुक्त ) हो जायेंगे तथा कृतघ्न नहीं बनेंगे ! तुम इन्द्रको वरणकर स्वर्गमें इन्द्रके साथ अर्धासनपर बैठकर देवताओंकी प्रणम्या बनो] // 85 // इत्युक्तवत्या निहितादरेण भैमीगृहीता मघवत्प्रसादः / म्रपारिजातस्य ते नलाशां वासैरमेषामपुपूरदाशाम // 86 // इतीति / इतीत्थमुक्तवत्या शक्रदूत्या। आदरेण निहिता समर्पिता। भैम्या गृहीता स्वीकृता मघवतः प्रसादोऽनुग्रहभूता / त्ववतंसत्वेन अभिमतेति भावः। पारिजातस्य स्रङ मालिका नलस्याशां तृष्णां दिशं च ऋते विना। तस्यान्तस्य (नलस्य) विपरीतशङ्काकरत्वादिति भावः / 'आशा तृष्णादिशोः' इति विश्वः। यद्यपि, 'अन्यारादितरत' इति ऋतेशब्दयोगात् पञ्चम्येव विहिता, तथापि मतान्तरे द्वितीयाष्यस्तीत्याहुः / तथा, 'फलति पुरुषाराधनमृत' इति प्रयोगश्च / अशेषामाशां दिशम् / सर्वा अपीत्यर्थः जातावेकवचनम् / वासैनिजवासनाभिरपुपूरत् पूरितवती 'पूरी पूरण' इति चौरादिकस्य धातोरल्लोपित्वात् 'नाग्लोपिशास्वृदिताम्' इत्युपधाहस्वनिषेधः / अभ्यासहस्वः / द्वयोरण्याशयोरभेदाध्यवसायाद्विनोक्तिनिर्वाहः // 86 // ऐसा ( इलो० 77-85 ) कहनेवाली इन्द्रदूतीके द्वारा सादर दी गयी तथा इन्द्रका (प्रसाद मानकर, भूषण मानकर नहीं ) दमयन्तीसे ग्रहण की नयी पारिजातकी मालाने नलकी आशाको छोड़कर सब दिशाओं ( पक्षा०-इन्द्रदूतीकी आशा) को वास ( सुगन्धि, पक्षा०-दमयन्तीके पास आने ) से पूरा कर दिया / [अक्षा-ऐसा कहनेवाली इन्द्रसीके
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy