SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 110 षषीयचरितं महाकाव्यम् सरसि नृपमपश्यचत्र 'तत्तीरमाजः स्मरतरलमशोकाऽनोकहस्योपमूलम् / किसलयदलतल्पम्लापिनं प्राप तं स ज्वलदसमशरेषुस्पधिपुष्पद्धिमौलेः // 133 // अन्वयः-स यत्र सरसि नृपम् अपश्यत्, तत्तीरभाजः ज्वलदसमशरेषुस्पधिपुष्पविमोले: अशोकाऽनोकहस्य उपमूलं किसलयदलतल्पम्लापिनं तं प्राप। - ग्याल्या-सः हंसः, यत्रयस्मिन्, सरसि-कासारसमीपे, नृपं= राजानं नलम्, अपश्यत् =दृष्टवान्, तत्तीरभाज:-तत्तटरहस्य, ज्वलदसमशरेषुस्पधिपुष्पद्धिमोले:=दीप्यमानकामबाणसङ्घर्षिकुसुममृद्धिशिखरस्य, अशोकाऽनोकहस्य अशोकवृक्षस्य, ‘उपमूलं मूलं समीपे, स्मरतरलं-कामचञ्चलं, रियलयदलतल्पम्लापिनं-पल्लवपत्त्रशयनम्लानिकारकं, तं नृपं नलं, प्राप3 =प्राप्तवान् // 133 // अनुवाद-उस हंसने जिस तालाबके समीपमें राजा नलको देखा था, उसके / तीरमें उत्पन्न और चमकते हुए कामबाणोंसे स्पर्धा करनेवाले फूलोंसे युक्त चोटीवाले अशोक वृक्षके नीचे कामदेवसे क्स, पल्लवोंके पत्तेकी सेजको म्लान करने वाले राजाको प्राप्त किया // 133 // टिप्पणी-अपश्यत् =दृश् + ल+तिप् / तत्तीरभाजः तस्य तीरं (10 त०), तत् भजतीति तत्तीरभाक्, तस्य, तत्तीर+म+वि+ ( उपपद०)+स् / ज्वलदसमशरेषुस्पधिपुष्पद्धिमोले: न समाः ( नम्० ) / असमाः शरा यस्य सः (बहु०), तस्य इषवः (10 त०)। ज्वलन्तश्च ते असमशरेषवः (क० धा० ) / तान् स्पर्धत इति ज्वलदसमशरेषुस्पधिनी, ज्वलदसमशरेषु+स्पर्ध+णिनि+डीप् ( उपपद० ), पुष्पाणाम् ऋद्धिः (ष० त०)। ज्वलदसमशरेषुस्पर्धिनी चाऽसी पुष्पद्धिः (क० धा० ), सा मोलो यस्य सः (व्यधिकरणबहु०), तस्य / अशोकाऽनोकहस्य अशोकश्वाऽसी अनोकहः, तस्य ( क. धा० ) / उपमूलं मूलस्य समीपे, “अव्ययं विभक्तिसमीप०" इत्यादि सूत्रसे समीप अर्थमें अव्ययीभाव / स्मरतरलं स्मरेण तरल:, तम् (तृ. त०)। किसलयदलतल्पम्लापिनं-किसलयानां दलानि (10 त०), तेषां तल्पं (प० त०), तत्, म्लापयतीति तच्छीलः, तम्, किसलयदलतल्प+म्ले+ गिन्+पु+णिनिः ( उपपद० ) + अम् / प्राप+आप+लिट्+ तिम् / / मालिनी छन्द है // 13 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy