SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः 111 "परवति दमयन्ति ! स्वां न किश्चिद्ववामि व्रतमुपनम कि मामाह सा ? शंस हंस !" / इति वदति नलेऽसौ तच्छशंसोपननः प्रियमनु सुकृतां हि स्वस्पृहाया विलम्बः // 134 // अन्वयः-'परवति हे दमयन्ति ! त्वां किञ्चित् न वदामि' / “हे हंस ! द्रुतम्, उपनम सा मां किम् आह ? शंस" / इति वदति नले असौ उपनम्रः (सन्) तत् शशंस / हि सुकृतां प्रियम् अनु स्वस्पृहाया ( एव ) विलम्बः // 134 // व्याख्या-परवति-हे पराऽधीने ! हे दमयन्ति ! हे भैमि ! त्वां-भवती, किञ्चित् =किमपि, न वदामिन कथयामि, मत्सविधे शीघ्र प्रणयसन्देशः किमयं न प्रहित इति कृत्वा नोपालभ इति भावः / हे हंस ! हे राजहंस ! द्रुतंशीघ्रम, उपनमसमीपम् आगच्छ / सा=दमयन्ती, मां=नलं, किम्, आह= वदति, शंस कथय, तदिति शेषः / इति एवं, वदति-भाषमाणे, नले= नैषधे, असी हंसः, उपनम्रः समीपमागतः सन्, तत्-वृत्तान्तजातं, शशंसकथयामास / हि=यतः, सुकृतां=पुण्यात्मनां, प्रियम् अनु=इष्टाऽर्थ प्रति, स्वस्पृहायाः=निजेच्छाया एव, विलम्बः=समयाधिक्यम्, न तु इच्छाऽनन्तरं तत्सिविलम्ब इति भावः // 134 // __अनुवाद-“हे पराऽधीने दमयन्ति ! मैं तुम्हें कुछ भी नहीं कहता हूँ"। "हे हंस ! तुम शीघ्र मेरे पास आओ। दमयन्तीने मुझे क्या कहा ? कहो।" नलके ऐसा कहनेपर उस हंसने राजाके समीप आकर सब वृत्तान्त बतलाया, क्योंकि पुण्यात्माओंको अभीष्ट वस्तुकी प्राप्तिके लिए अपनी इच्छा मात्रका विलम्ब होता है (इच्छाके अनन्तर अभीष्ट वस्तुको प्राप्तिमें विलम्ब नहीं होता है)। टिप्पणी-परवति पर+मंतु+की ( सम्बुद्धिमें), "परतन्त्रः पराऽधीनः परवान्नाथवानपि" इत्यमरः / वदामि-वद+लट् + मिप् / उपनमउप+नम्+लोट् + सिप् / शंस=शंस् + लोट् + सिप् / वदतिवद+लट् (शतृ )+ङि / शशंस-शंस+लिट् + तिप् / सुकृतां शोभनं कृतवन्त इति सुकृतः, तेषाम्, सु-उपसर्गपूर्वक 'कृ' धातुसे "सुकर्मपापमन्त्रपुण्येषु कुमः" इस सूत्रसे क्विप् प्रत्यय / प्रियम्="अनु" इस पद की "अनुर्लक्षणे" इस सूत्रसे कर्मप्रवचनीय संज्ञा होनेसे उसके योगमें "कर्मप्रवचनीययुक्ते द्वितीया" इससे द्वितीया / स्वस्पृहायाः स्वस्य स्पृहा, तस्याः (प० त०) / इस पबमें सामान्यसे विशेषका समर्थन होनेसे बर्थान्तरन्यास बलशर है / मालिनी छन्द है // 14 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy