________________ तृतीयः सर्गः 109 व्याख्या-अथ =अनन्तरम्, एक:=अन्यतरः अनयोरिति शेषः, हंस इत्यर्थः / पक्षयोः=पतत्रयोः, कम्पभेदैः=वेपथुरूपचेष्टाविशेषः, कार्यसिद्धेः= कृत्यासाफल्यस्य, अस्तित्वं सत्तां, स्फुटं व्यक्तं, कथयन् = सूचयन्, एतत् - इदं, सर्व-सकलं, वृत्तं व्यतीतं, दमयन्त्या सह संलापादिकमिति भावः / निषधनरपती-नले विषये, आख्यातुं कथयितुं, प्रतस्थे प्रस्थितः / अन्याम् अपराम्, अनयोरिति शेषः / दमयन्तीमित्यर्थः / वयस्याः सख्यः, "हे प्रियसखि ! हे वल्लभवयस्ये ! हे मुग्धे != हे मूढचित्ते ! कान्तारे= दुर्गमे वर्त्मनि, निर्गता= निष्क्रान्ता, असि=वर्तसे, पदवी मार्गः, विस्मृता किं नुप्रस्मृता किं नु, त्वयेति शेषः / मा रोदी: रोदनं मा कुरु / एहि = आगच्छ / यामः गच्छामः, सर्वा मिलित्वेति शेषः, इति-इत्थम्, उपहृतवचसः- दत्तवचनाः सत्यः, निन्यु:प्राणयामासुः, राजप्रासादमिति शेषः // 132 // अनुवाद-तब उन दोनोंमें एक ( हंस ) ने पंखोंकी कम्परूप चेष्टाओं से कार्य-साफल्यकी सत्ताको स्पष्ट रूपसे जताकर यह सब व्यतीत संभाषणरूप वृत्तान्तको महाराज नलको कहनेके लिए प्रस्थान किया / दमयन्तीको उनकी सखियाँ "हे प्रियसखि ! हे मूढचित्तवाली ! आप दुर्गम मार्ग में निकली हैं, राहको भूल गयी हैं क्या? मत रोइए। आइए, हम सब चलें" इस प्रकारके वचनोंको कहती हुई दमयन्तीको राजप्रासादमें ले गयीं / / 132 // टिप्पणी-कम्पभेदैः =कम्पस्य भेदाः, तैः ( 10 त०), कार्यसिद्धेः= कार्यस्य सिद्धिः, तस्याः (10 त०)। अस्तित्वम् :-विद्यमानका समानार्थक "अस्ति" अव्ययसे त्वंप्रत्यय / कथयन् कथ+ णिच् + लट् (शतृ )+सु / निषधनरपती नराणां पतिः (10 त० ), निषधानां नरपतिः, तस्मिन् (10. 10), विषयमें सप्तमी। आख्यातुम् आङ्+ख्या+तुमुन् / प्रतस्थेप्र-उपसगंपूर्वक स्था धातुसे “समवप्रविभ्यः स्थः" इस सूत्रसे आत्मनेपदमें लिट्+त / वयस्याः = वयसा तुल्याः, वयस् शब्दसे "नौवयोधर्मः" इत्यादि सूत्रसे यत् प्रत्यय और टाप् / प्रियसखि=प्रिया चाऽसो सखी ( क० धा० ), तत्सम्बुद्धी / कान्तारे="कान्तारं वम दुर्गमम्" इत्यमरः / विस्मृता=वि+स्मृ+क्त+ हाम् + सु / मा रोदी:-माके योगमें "रुदिर् अश्रुविमोचने" धातुसे अटके मभावपक्षमें "माङि लुङ्" इससे लुङ् + सिप् / “न माङ्योगे" इससे अटका अभाव / यामः=या + लट् + मस् / उपहृतवचसः= उपहृतं वचो याभिस्ताः बहु० ) / निन्युः नी+लिट् + झि / / 132 / /