SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पृष्ठतया स्फुरदगुष्ठपदः, तेन (तृ० त०)। चतुरगुलमध्यनिर्गतत्रिबलिभाजि = चतसृणाम् अगुलीनां समाहारः चतुरङ्गुलम्, "तद्धितार्थोत्तरपदसमाहारे च" इससे समास “सङ्ख्यापूर्वो द्विगुः" इससे उसकी द्विगुसज्ञा, "स नपुंसकम्" इससे नपुंसकलिङ्गता और "तत्पुरुषस्याऽङ्गुले: सङ्ख्याऽव्ययादेः" इस सूत्रसे समासाऽन्त अच् प्रत्यय / चतुरङ्गुलस्य मध्याः (10 त०)। चतुरङ्गुलमध्येभ्यो निर्गतम् (10 त०)। तिसृणां बलीनां समाहारः त्रिबलि, पहलेके समान द्विगुसमास आदि कार्य / चतुरगुलमध्यनिर्गतं च तत् त्रिबलि (क० धा० ) तेन भ्राजते तच्छीलं, चतुरङ्गुलमध्यनिर्गतत्रिबलि+भ्राज् + णिनि +सु ( उपपद०)। कृतं कृ+क्त ( कर्ममें ) / दमयन्तीकी कमर मुट्ठीसे ग्रहण करने योग्य (पतली) है। मुट्ठीसे ग्रहण करनेसे अंगूठेसे प्रेरणा करनेसे पीठके बीच में नम्रता और पेटमें चार अंगुलियोंसे प्रेरणा करनेसे तीन उदररेखाओंके आविर्भावकी उत्प्रेक्षा होती है। उत्प्रेक्षावाचक शब्द "इव' आदिके न होनेसे प्रतीयमानोत्प्रेक्षा अलङ्कार है // 34 // उदरं परिमातु मुष्टिना कुतुकी कोऽपि बमस्वसुः किमु ? / ततच्चतुरङ्गुलीव यबलिमि ति सहेमकाञ्चिभिः // 35 // अन्वयः-क: अपि कुतुकी दमस्वसुः उदरं मुष्टिना परिमाति किमु ? यत् सहेमकाञ्चिभिः बलिभिः धृततच्चतरङ्गुलि इव भाति // 35 // व्याल्या-प्रकारान्तरेण उदरमेव वर्णयति-उदरमिति / कः अपि = अज्ञातनामधेयो जनः कुतुकी-कुतूहली सन्, दमस्वसुः=दमयन्त्याः / उदरंजठरं, मुष्टिना=सम्पीण्डिताऽगुलिपाणिना, परिमाति किमुपरिच्छिनत्ति किम् ?, यत् - यस्मात्कारणात्, सहेमकाञ्चिभिः - सुवर्णमेखलासहिताभिः, बलिभिः= तिसृभिः उदररेखाभिः, धृततच्चतुरङ्गुलि इवघृतपरिमात्रङगुलीचतुष्टयम् इव, भाति शोभते // 35 // अनुवाद - कोई पुरुष कुतूहलसे युक्त होकर दमयन्ती के पेटको मुट्ठीसे मापता है क्या ? जो कि सुवर्णमेखला के साथ तीन उदररेखाओंसे दमयन्तीका पेट, नापनेवाले की चार अंगुलियोंके निशानसे युक्तके समान मालूम पड़ता है / / 35 // टिप्पणी-कुतुकी=कुतुकम् अस्याऽस्तीति, कुतुक+इनि / “कौतूहलं कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः / परिमाति =परि-उपसर्गपूर्वक ,'माङ् माने" धातुसे लट् / किमु यह उत्प्रेक्षावाचक शब्द है। सहेम
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy