SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ वितीया सर्गः 35 काञ्चिभिः हेम्नः काञ्चिः (10 त० ) / तया सहिताः सहेमकाञ्चयः, ताभिः ( तुल्ययोगबहु०) / धृततच्चतुरमुलिचतुःसङ्ख्यका अगुल्यः चतुरगुल्यः (मध्यमपदलोपी स० ), तस्य (परिमातुः) चतुरङगुल्यः (10 त०) धृताः तच्चतुरगुल्यो येन तत् (बहु०) / तीन उदररेखाएँ और चौथी हेमकाञ्ची ( सुवर्णमेखला) इस प्रकार मापनेवालेकी मुट्ठीकी चार अङ्गुलियोंके समान प्रतीति होती हैं, यह तात्पर्य है। पहलेके पद्यमें तीन उदररेखाओंकी चार अगुलियोंके मध्यसे निकलनेकी उत्प्रेक्षा की गई है, इसमें काञ्चीसे युक्त उन्हीं उदररेखाओंकी अगुलिचतुष्टयरूपमें उत्प्रेक्षा की गई है, यह भेद है / इस पद्य में दो उत्प्रेक्षाओंका सङ्कर है // 35 // पृथुवर्तुलतनितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया विधिरेककचक्रचारिणं किमु निमित्सति मान्मपं रयम् // 36 // अन्वया-पृथुवर्तुलतनितम्बकृत् विधिः मिहिरस्यन्दनशिल्पशिक्षया एककचक्रचारिणं मान्मथं रथं निर्मित्सति किमु // 36 // ... व्याल्या-पृथुवर्तुलतनितम्बकृत-विशालवृत्तदमयन्तीकटिपश्चाद्भागनिर्माता, विधिः ब्रह्मा, मिहिरस्यन्दनशिल्पशिक्षया=रविरथनिर्माणाऽभ्यासपाटवेन, एककचक्रचारिणम् =एकाकिरथाऽङ्गचरणशीलं, मान्मथं- मन्मथसम्बन्धिनं, र=स्यन्दनं, निमित्सति किमु= निर्मातुम् इच्छति किम् ?, ब्रह्मा सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातुमिच्छति किम् ? इति भावः // 36 // अनुवाद-विशाल और गोल दमयन्तीके नितम्बको बनानेवाले ब्रह्माजी सूर्यके रथके निर्माणकी अभ्यासपटुतासे एक ही चकसे चलनेवाले कामदेवके षको बनाना चाहते हैं क्या / / 36 // टिप्पणी-पृथुवर्तुलतनितम्बकृत् - "पृथुश्चाऽसौ वर्तुलः" (क० धा० ), "विशङ्कटं पृथु वृहद्विशालम्" इति “वर्तुलं निस्तलं वृत्तम्" इत्यप्यमरः / तस्या नितम्बः (10 त०), "पश्चान्नितम्बः स्त्रीकटयाः" इत्यमरः / पृथुवर्तुल आऽसो तन्नितम्बः ( क० धा० ), तं करोतीति, पृथुवर्तुलतन्नितम्ब++ क्विप् + सु ( उपपद०)। मिहिरस्यन्दनशिल्पशिक्षया=मिहिरस्य स्यन्दनः (प० त०), तस्य शिल्पं ( ष० त० ), तस्य शिक्षा, तया (ष० त० ) / एककचक्रचारिणम् =एकम् एव एककम् 'एक' शब्दसे 'एकादाकिनिच्चाऽसहाये' छ सूत्रसे कन् प्रत्यय, 'एकाकी त्वेक एककः' इत्यमरः / एककं च तत् चक्रं (क. धा०), तेन, चरतीति तच्छीलः, तम्, एंककचक्र+पर+णिनि +
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy