SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 192 कल्पलताविवेके लडितेत्यादयः षट् 46 / 456 / 47 / 457 / 467 / 4567 // चतुष्कादिभिरकैश्चतुर्थ्यादियतयः सूच्यन्त इत्येताश्चतुर्वपि पादेषु परिकल्पनीयाः / एवमुत्तरत्राऽपि / कारकविहीनत्वेन-वन्या देवैः सिद्वैारै रिति, वन्द्या नित्यं देवभक्तया सिद्धैः कामं वीरैर्नून मिति च द्वौ 1 / 14 क्रियाकारकविहीनत्वेन-नित्यं भक्तया कामं नूनमित्येकः 4 पदा5 वयवभक्तया देवी मधुमधुरस्तुत्या वरचरितध्येया रणचतुरपूज्यागुणनिलयेत्यादयो द्वादश 25 / 125 / 35 / 135 / 235 / 1235 / 245 / 1245 / 345 / 1345 / 2345 / 12345 / कारकहीनत्वेन पदावयववत्तया च वन्द्या मधुमधुरदेवैर्वरचरितसिद्धै रणचतुरवीरैगुणनिलयेति, वन्द्या नित्यं मधुमधुरदेवैर्भक्त्या वरचरितसिद्धैः कामं रणचतुरवीरैनूनं 10 गुणनिलयेति च द्वौ 15 / 145 क्रियाकारकविहीनत्वेन पदावयववत्तया च नित्यं मधुमधुरभक्त्या . वरचरितकामं रणचतुरनूनं गुणनिलयेत्येकः 45 पदावयवमात्रत्वेन मधुमधुरवरचरितरणचतुरगुणनिलयेत्येकः 5 इति पंचविंशतिनिरर्थकाः शेषाश्च सार्थका इति सार्थकनिरर्थकविवेके व्यवस्थिते प्रथमया यत्या द्वयक्षरायामत्युक्तायां जातौ निरर्थक एको द्वितीयया तत्रैव सार्थक एकः प्रथमाया योगे द्विकयोगश्चतुरक्षरायां प्रतिष्ठायां 15 सार्थक एक इति द्वौ तृतीयया पञ्चाक्षरायां सुप्रतिष्ठायां सार्थक एकः प्राक्तनस्य यतिद्वयस्य योगे द्विकयोगो सप्ताक्षरायामुष्णिहि सार्थको द्वौ त्रिकयोगो नवाक्षरायां बृहत्यां सार्थक एक इति चत्वारः चतुर्थ्या अत्युक्तायां निरर्थक एको यतित्रयस्य योगे द्विकयोगाः प्रतिष्ठायां सार्थक एको निरर्थक एक उष्णिहि सार्थक एक इति त्रयः त्रिकयोगाः षडक्षरायां गायत्र्यां सार्थक एको बृहत्यां सार्थको द्वाविति त्रयः / चतुष्कयोग एकादशाक्षरायां तुष्टुभि 20 सार्थक एक इत्यष्टौ पञ्चम्या सुप्रतिष्ठायां निरर्थक एको यतिचतुष्कस्य योगे द्विकयोगा निरर्थका उष्णिहि त्रयः दशाक्षरायां पङ्क्तावेक इति चत्वारः। त्रिकयोगा निरर्थका बृहत्यां त्रयो द्वादशाक्षरायां जगत्यां तावन्त एवेति षट् चतुष्कयोगा निरर्थकास्तुष्टुभ्येकश्चतुर्दशाक्षरायां शक्कयाँ त्रय इति चत्वारः / पञ्चकयोगो निरर्थकः षोडशाक्षरायामष्टावेक इति षोडशषष्ठ्या गायत्र्यां सार्थक एकः / यतिपञ्चकस्य योगे द्विकयोगा अष्टाक्षरायामनुष्टुभि 25 सार्थको द्वौ निरर्थक एकः तुष्टुभि सार्थको द्वाविति पञ्च त्रिकयोगाः पङ्क्तौ सार्थकास्त्रयः / त्रयोदशाक्षरायामतिजगत्यां सार्थकाः पञ्च निरर्थक एकोऽष्टौ सार्थक एक इति दशचतुष्कयोगाः सार्थका जगत्यामेकः पञ्चदशाक्षरायामतिशकर्यां षट् / अष्टादशाक्षरायां धृतौ त्रय इति दशपञ्चकयोगाः सार्थकाः सप्तदशाऽक्षरायामत्यष्टौ द्वौ विंशत्यक्षरायां कृतौ त्रय इति पञ्चषड्योगः सार्थको द्वाविंशत्यक्षरायामाकृतावेक इति द्वात्रिंशत् /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy