SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ 956 शब्दालङ्कारदर्शनम् सप्तम्या उष्णिहि सार्थक एकः यतिषट्कस्य योगे द्विकयोगा बहत्यां सार्थको द्वौ निरर्थक एको जगत्यां सार्थको द्वौ अतिजगत्यां सार्थक एक इति षट् त्रिकयोगास्तुष्टुभि सार्थकास्त्रयः शक्र्यां सार्थकाः पञ्च निरर्थक एकः अतिशकर्यां सार्थको द्वौ निरर्थक एकः अत्यष्टौ सार्थक एको धृतौ सार्थको द्वाविति पञ्चदशचतुष्कयोगा अतिजगत्यां सार्थक एकोऽष्टौ सार्थकाः षट् अत्यष्टौ सार्थकास्त्रय एकोनविंशत्यक्षरायामतिधृतो सार्थकास्ता- 5 वन्तः कृतौ सार्थकाः पञ्च निरर्थक एकः त्रयोविंशत्यक्षरायां विकृतौ सार्थक एक इति विंशतिः / पञ्चकयोगाः सार्थका धृतौ द्वावतिधृतावेकः / एकविंशत्यक्षरायां प्रकृतौ त्रयः आकृतौ षट् पञ्चविंशत्यक्षरायामभिकृतौ त्रय इति पञ्चदशषड्योगाः सार्थका विकृतावेकः चतुर्विंशत्यक्षरायां संकृतौ द्वौ सप्तविंशत्यक्षरायां शेषजातौ त्रय इति षट् / सप्तकयोगः 10 सार्थक एकोनत्रिंशदक्षरायां शेषजातावेक इति चतुःषष्टिरित्येवमेककाभिः सप्तभिर्यतिभिरत्युक्तायां सार्थक एको निरर्थको द्वौ सुप्रतिष्ठायां सार्थक एको निरर्थक एको गायत्र्यां सार्थक एकः उष्णिहि सार्थक एक इति सार्थकाश्चत्वारो निरर्थकास्त्रय इति सप्तद्विकयोगाः प्रतिष्ठायां सार्थको द्वौ निरर्थक एकः / उष्णिहि सार्थकास्त्रयो निरर्थकास्तावन्तोऽनुष्टुभि सार्थको द्वौ निरर्थक एको बृहत्यां सार्थको द्वौ निरर्थक एकः पङ्क्तौ 15 निरर्थक एकस्तुष्टुभि सार्थको द्वौ जगत्यां सार्थको द्वौ अतिजगत्यां सार्थक एक इति सार्थकाश्चतुर्दश निरर्थकाः सप्त इत्येकविंशतिः। त्रिकयोगा गायत्र्यां सार्थक एको बृहत्यां सार्थकास्त्रयो निरर्थकांस्तावन्तः पङ्क्तौ सार्थकास्त्रयस्तुष्टुभि सार्थकास्तावन्तो जगत्यां निरर्थकास्त्रयोऽतिजगत्यां सार्थकाः पञ्च निरर्थक एकः शक्कर्यां सार्थकाः पञ्च निरर्थक एकोऽतिशकर्यां सार्थको द्वौ निरर्थक एकोऽष्टौ 20 सार्थक एकोऽत्यष्टौ सार्थक एको धृतौ सार्थको द्वाविति सार्थकाः षड्विंशतिनिरर्थका न वेति पञ्चत्रिंशत् चतुष्कयोगास्तुष्टुभि सार्थक एको निरर्थक एको जगत्यां सार्थक एकोऽतिजगत्यां सार्थक एकः शक्कयाँ निरर्थकास्त्रयोऽतिशक्कर्यां सार्थकाः षट् अष्टो सार्थकास्तावन्तोऽयष्टौ सार्थकास्त्रयो धृतौ सार्थकास्तावन्तोऽतिधृतौ सार्थकास्त्रयः कृतौ सार्थकाः पञ्च निरर्थक एको विकृतौ सार्थक एक इति सार्थकास्त्रिंशत् निरर्थकाः पञ्चेति पञ्चत्रिंशत् / 25 पञ्चकयोगा अष्टौ निरर्थक एकोऽत्यष्टौ सार्थको द्वौ धृतौ सार्थको द्वावतिधृतौ सार्थक एकः कृतौ सार्थकास्त्रयः / प्रकृती सार्थकास्तावन्त आकृतौ सार्थकाः षट् अभिकृतौ सार्थकास्त्रय इति सार्थका विंशतिनिरर्थक एक इत्येकविंशतिः षट्कयोगाः सार्थका आकृतावेको विकृतावेकः संकृतौ द्वौ शेषजातौ त्रय इति सप्तसप्तकयोगः सार्थकः शेषजातावेक इति / 25
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy