SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 132 सटीके निघण्टुशेषे [प्रलो० २३९कुन्दे माध्यः सदापुष्पी मकरन्दो मनोहरः // 239 / / अट्टहासो भृङ्गमित्रं शाल्योदेनोपमश्च सः / कुन्द्यति कुन्दम् , पृषोदरादित्वात् ; कुन्द इति माला, तत्र / माघे मासि भवो माध्यः, "भवे" [ सिद्ध० 6. 3. 123 ] इति यः / सदा पुष्पाण्यस्याः 5 सदापुष्पी / मङ्कयते–मण्ड्यते अनेन मकरन्दः, “कुमुद-" [ हैमोणादिसू० 244 ] इति उदे [प्रत्ययादेः अत्वे] निपात्यते / मनो हरति मनोहरः // 239 // अट्टहास इव अट्टहासः, श्वेतत्वात् / भृङ्गस्य मित्रं भृङ्गमित्रम् / शाल्योदनेनोपमाऽस्य शाल्योदनोपमः / आह च कुन्दः सुमकरन्दश्च श्वेतपुष्पो मनोहरः / अट्टाट्टहासो भृङ्गस्तु शुक्लशाल्योदनोपमः // [धन्व० वर्ग 5 श्लो० 150 ] इति / एतस्य लोके 'कुन्द' इति प्रसिद्धिः / स्यानवमालिकायां तु नेमाली वनमालिनी // 24 // सप्तला सुकुमाराऽतिसुरभिः शशिगन्धिका / कान्ता विभावरी ग्रीष्मा प्रैष्मिका शिखरिण्यपि // 241 // नवा स्तुत्या मालाऽस्या नवमालिका, तस्याम् / नेमस्य आलिरस्या नेमाली। वने मालते इत्येवंशीला वनमालिनी // 240 // सप्त-मनो बुद्धिमिन्द्रियाणि च लाति सप्तलाः सपति-समवैति वा, "मुरलोरल-" [ हैमोणादिसू० 474 ] इत्यले निपात्यते / सुतरां काम्यते सुकुमारा, 3.) " कमेरत उच्च" [हैमोणादिसू० 409] इत्यारः / अतिसुरभिः, अतिसौ 15 कमनीयत्वात् / विभातीति वनि प्रत्यये ङ्यां च विभावरी / “ग्रसूङ् ग्लसूङ् अदने" ग्रसते ग्रीष्मा, “रुक्म-ग्रीष्म-" [हैमोणादिसू० 346 ] इति मे निपात्यते; 25 इति इकण् प्रत्ययः / शिखरमस्त्यस्याः शिखरिणी / आह च-- सुरतिः शिशुगन्धिका नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy