SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ॥ संहृतदोषनिरूपणम् ॥ १४५ मत्तेण गाहा। व्याख्या- 'मत्तेण ति भाजनेन येन दास्यति तत्र भाजनेऽदेयमपि भवेदशनादि 'छोङमिति संहृत्य तदन्यत्र सचित्ते मुद्गादौ तेन भाजनेन ददाति अथेयं भवति संहरणेति गाथार्थः॥६०१॥ यस्मिन् सचित्ते संहरति तदाह भोम्मादिसु तं पुण साहरणं होइ छसु वि काएसु। जं तं दुह अचित्तं साहरणं तत्थ चउभंगों॥६०२॥ भोम्माइ० गाहा। व्याख्या- भूम्यादिषु तत्पुनः संहरणं भवति षट्ष्वपि कायेषु 'जं पुण दुह अचित्तमिति यत् तत् चतुर्थभङ्गके अचित्तमचित्ते संहरति तत्र चत्वारो भङ्गका इति गाथार्थः॥६०२॥ तानेवाह सुक्के सुक्कं पढमो सुक्के उल्लं तु बितियओ भंगो। उल्ले सुक्कं ततिओं उल्ले उलं चउत्थो तु॥६०३॥ सुक्के गाहा। व्याख्या-शुष्के शुष्कं संहरति प्रथमो भङ्गकः (१) शुष्के आर्द्रमिति द्वितीयः (२) आर्द्र शुष्कमिति तृतीयः (३) आई आईमिति चतुर्थ इति गाथार्थः॥६०३॥ शुष्के शुष्कमित्यादिभङ्गेषु प्रत्येकं चतुर्भङ्गिकां दर्शयन्नाह एक्कक्के चउभंगो सुक्कादीएसु चउसु भंगेसु। थोवे थोवं थोवे बहयं विवरीय दो अण्णे॥६०४॥ एकेक्के गाधा। व्याख्या- एकैकस्मिंश्चतुर्भमिका शुष्कादिषु चतुर्भङ्गेषु तां चेमां गाथापश्चा?नाह- स्तोके स्तोकं प्रथमः (१) स्तोके बहुकं द्वितीयः (२) एतद्विपरीतौ द्वावन्यौ भङ्गकाविति, कथम् ? बहुके स्तोकं (३) बहुके बहुकमित्येवंरूपौ तृतीय-चतुर्थाविति गाथार्थः॥६०४॥ अत्र भजनामाह जत्थ उ थोवे थोवं सुक्कं उल्लं व छुभइ तं गेझं। जदि तं तु समुक्खित्तुं थोवाहारं दलइ मत्तं ॥६०५॥ जत्थ उ गाहा। व्याख्या- यत्र तु स्तोके स्तोकं शुष्कमाई वा प्रक्षिपति तद् ग्राह्यम्, यदि तत् समुत्क्षिप्य स्तोकाधारं मात्रकं दलति = ददातीति गाथार्थः॥६०५॥ द्वितीय-चतुर्थभङ्गकयोर्दोषानाह उक्खेवे णिक्खेवे महल्लभाणस्स लुद्धं वहे दाहो। अचियत्ते वोच्छेदो दोसु वि भंगेसु दोसाओ॥६०६॥ (टि०) १. भूमादि० खं० जे१,२ विना॥ २. होइ जे२॥ ३. ०भंगे जे२ ॥ ४. ०ओ उ उल्लं उल्लं खं०॥५. बहुं च विव० जे४ भां०॥ ६. दोसु अण्णेसु ॥१॥ ७. सुक्के खं० जे१,२ विना॥ ८. क्खित्तं जे४ भां०॥ ९. भाणंमि जे१ विना॥ १०. द्ध या वहो जे१॥ ११. वह खं० जे४ भां०॥ १२. य जे२॥
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy