SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ॥ सवृत्तिपिण्डनिर्युक्तिः ॥ त्रसकायपिहितं द्विविधमप्याह- 'कच्छभ - संचाराई अणंतराणंतरे च्छट्टे'त्ति कच्छपेन = कूर्मेण तथा सञ्चारादिना = पिपीलिकापङ्क्त्यादिना त्रसकायेनानन्तरपिहितम्, अनन्तरमिति वक्तव्ये निर्युक्तिकृता द्वितीयाऽनन्तरग्रहणं कृतं नकारलोपात् ततोऽयमर्थः परम्परपिहितं तच्च कच्छपगर्भपच्छिकादिना स्थगित 'छट्टे'त्ति त्रसकायविषय इति गाथार्थः ॥ ५९७ ॥ .९ उक्ता तृतीयभङ्गस्य ‘अचित्तं सचित्तेन पिहितम्' इत्यस्य मार्गणा । साम्प्रतं चतुर्थभङ्गस्य अचित्तमचित्तेन पिहितमित्यस्य चतुर्भङ्गिकया भजनामाह— १४४ गुरु गुरुणा गुरु लहुणा लहुयं गुरुएण दो वि लहुगाई। अच्चित्तेण वि पिहिते चउभंगो दोसु अगेज्झं ॥ ५९८ ॥ दारं ॥ गुरु गाहा । व्याख्या- • गुरुद्रव्यं गुरुणा द्रव्येण पिहितमिति प्रथमः (१), गुरु लघुनेति द्वितीयो (२), लघु गुरुणेति तृतीयः (३) उभयलघुश्चतुर्थः (४) । एवमचित्तेनाऽपि पिहिते चत्वारो भङ्गा उक्तलक्षणा 'दोसु अगेज्झं 'ति प्रथम - तृतीययोरग्राह्यं द्वितीय - चतुर्थयोस्तु ग्राह्यमिति गाथार्थः॥५९८॥ उक्तं पिहितद्वारम्। इदानीं संहृतद्वारमाह- संहतं नाम यद् अन्यत्र संहृत्य तद् वा अन्यद् वा ददाति तत् संहृतमुच्यते। तत्र चतुर्भङ्गिकां दर्शयन्नाह— सच्चित्ते अच्चित्ते मीसग साहारणे होइ चउभंगो। आदितिए पडिसेहो `गहणे आणाइणो दोसा॥५९९॥ सचित्ते गाहा। व्याख्या– सचित्ता - ऽचित्त - मिश्रद्रव्याणां संहरणे क्रियमाणे चतुर्भङ्गिका भवति । आद्यभङ्गत्रये प्रतिषेधस्तस्मिंश्च ग्रहणे आज्ञाभङ्गा - ऽनवस्थादयो दोषा भवन्तीति गाथार्थः॥५९९॥ अतिदेशं कुर्वन्नाह जह चेव य निक्खित्ते संजोगा चेव होंति भंगा य । तह चेव य साहरणे णाणत्तमिणं ततियभंगे ॥ ६०० ॥ जह चेव गाहा । व्याख्या- यथा चैव निक्षिप्ते संयोगा भङ्गाश्च भवन्ति तथैव संहरणे द्रष्टव्याः । नानात्वं इदं वक्ष्यमाणमचित्तं सचित्ते संहरतीत्येवं लक्षणे तृतीयभङ्गे भवतीति गाथार्थः॥६००॥ नानात्वमाह मत्तेण जेण दाहिइ तत्थ अदिज्जं तु होज्ज असणादी । छोढुं तदण्णहिं तेण देइ अह होइ साहरणा ।। ६०१ ॥ (टि०) १. ०ङ्गिकाया जि१ ॥ २. वा जे१ ॥ ३. सच्चि० जे१ ॥ ४. मा गेज्झा खं० ॥ ५. साहारणम्मि खं० ॥ ६. चरिमे भंगम्मि भयणा उ जे४ भां० ॥ (वि०टि० ) *. इह येन मात्रकेण कृत्वा भक्तादिकं दातुमिच्छति दात्री तत्रान्यददातव्यं किमपि सचित्तमचित्तं मिश्रं वाऽस्ति ततस्तदन्यत्र भूम्यादौ क्षिप्त्वा तेनान्यद्ददाति.... क्षेपणं च संहरणमुच्यते । इति मलय० ॥ नवरं द्वितीय तृतीयचतुर्भङ्गिकयोः प्रत्येकं तृतीये तृतीये भङ्गेऽनन्तर - परम्परमार्गणाविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयम्, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहृतद्वारेऽन्यथा करिष्यते इति भावः । इति मलय०
SR No.032703
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorJaysundarsuri
PublisherDivyadarshan Trust
Publication Year2011
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy