SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि उत्साहशौण्डीर्यविधानगुर्वी मूढा जगद्व्यष्टिकरी प्रतिज्ञा । अनन्तमेकं युगपत्त्रिकालं शब्दादिभिर्निष्प्रतिघातवृत्तिः ॥ २१ ॥ दुरापमाप्तं यदचिन्त्यभूति ज्ञानं त्वया जन्मजरान्तकर्तृ । तेनासि लोकानभिभूय सर्वान् सर्वज्ञ ! लोकोत्तमतामुपेतः ॥ २२ ॥ अन्ये जगत्संकथिकाविदग्धाः सर्वज्ञवादान् प्रवदन्ति तीर्थ्याः । यथार्थनामा तु तवैव वीर ! सर्वज्ञता सत्यमिदं न रागः ॥ २३ ॥ ( उपेन्द्रवज्रा ) रविः पयोदोदररुद्धरश्मिः भवानुदारातिशयप्रवादः प्रबुद्धहासैरनुमीयते ज्ञैः । प्रणेतृवीर्यौच्छिखरप्रयत्नैः ॥ २४ ॥ (इन्द्रवज्रा ) नाथ ! त्वया देशितसत्पथस्था: स्त्रीचेतसोऽप्याशु जयन्ति मोहम् । नैवान्यथा शीघ्रगतिर्यथा गां प्राचीं यियासुर्विपरीतयायी ॥ २५ ॥ ( उपजातिः ) अपेतगुह्यावचनीयशाठ्यं सत्त्वानुकम्पासकलप्रतिज्ञम् । सच्छासनं ते त्वमिवाप्रधृष्यम् ॥ २६ ॥ शमाभिजातार्थमनर्थघाति ५७
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy