SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा यथा परे संकथिका विदग्धा शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारै र्वक्तृत्वदोषास्त्वयि नैव सन्ति ॥ २७ ॥ यथा भवांस्तेऽपि किलापवर्ग मार्ग पुरस्कृत्य यथा प्रयाताः । स्वैरेव तु व्याकुलविप्रलापै रस्वादुनिष्ठेर्गमिता लघुत्वम् ॥ २८ ॥ रागात्मनां कोपपराजितानां ____ मानोन्नतिस्वीकृतमानसानाम् । तमोजलानां स्मृतिशोभिनां च प्रत्येकभद्रान् विनयानवोचः ॥ २९ ॥ वायवम्बुशेवालकणाशिनोऽन्ये धर्मार्थमुग्राणि तपांसि तप्ताः । त्वया पुनः क्लेशचमूविनाश भक्तोऽपि धर्मो विजिताश ! दग्धः ॥ ३० ॥ (मन्द्राक्रान्तावृत्तम्) नानाशास्त्रप्रगममहतीं रूपिणी तां नियच्छन् ___ शक्रस्तावत् तव गुणकथाव्यापृतः खेदमेति । कोऽन्यो योग्यस्तव गुणनिधेर्वक्तुमुक्त्वा नयेन ! त्यक्ता लज्जा स्वहितगणनानिर्विशङ्कं मयैवम् ॥ ३१ ॥ (पुष्पिताग्रा) इति निरुपमयोगसिद्धसेनः प्रबलतमोरिपुनिर्जयेषु वीरः । दिशतु सुरपुरुस्तुतस्तुतो नः सततविशिष्टशिवाधिकारिधाम ॥ ३२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy