________________
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा यथा परे संकथिका विदग्धा
शास्त्राणि कृत्वा लघुतामुपेताः । शिष्यैरनुज्ञामलिनोपचारै
र्वक्तृत्वदोषास्त्वयि नैव सन्ति ॥ २७ ॥ यथा भवांस्तेऽपि किलापवर्ग
मार्ग पुरस्कृत्य यथा प्रयाताः । स्वैरेव तु व्याकुलविप्रलापै
रस्वादुनिष्ठेर्गमिता लघुत्वम् ॥ २८ ॥ रागात्मनां कोपपराजितानां
____ मानोन्नतिस्वीकृतमानसानाम् । तमोजलानां स्मृतिशोभिनां च
प्रत्येकभद्रान् विनयानवोचः ॥ २९ ॥ वायवम्बुशेवालकणाशिनोऽन्ये
धर्मार्थमुग्राणि तपांसि तप्ताः । त्वया पुनः क्लेशचमूविनाश
भक्तोऽपि धर्मो विजिताश ! दग्धः ॥ ३० ॥
(मन्द्राक्रान्तावृत्तम्) नानाशास्त्रप्रगममहतीं रूपिणी तां नियच्छन्
___ शक्रस्तावत् तव गुणकथाव्यापृतः खेदमेति । कोऽन्यो योग्यस्तव गुणनिधेर्वक्तुमुक्त्वा नयेन !
त्यक्ता लज्जा स्वहितगणनानिर्विशङ्कं मयैवम् ॥ ३१ ॥
(पुष्पिताग्रा) इति निरुपमयोगसिद्धसेनः
प्रबलतमोरिपुनिर्जयेषु वीरः । दिशतु सुरपुरुस्तुतस्तुतो नः
सततविशिष्टशिवाधिकारिधाम ॥ ३२ ॥