SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ . वर्षति त्वयि सर्वत्र कलापूर्ण । पयोधरे । दुर्भाग्यच्छत्र - संच्छन्नैः प्राप्यन्ते नाम्बुबिन्दवः ॥ २१ ॥ अद्भुतो वर्तसे कोऽपि त्वं कलापूर्ण ! पञ्जरः । यतो बद्धा विमुच्यन्ते बध्यन्ते च विमुक्तकाः ॥ २२ ॥ कमलखण्डनिर्लेप ! कमलदलनिर्मलः । कमलसदृशास्य ! त्वं कलापूर्ण ! चिरं जय ॥ २३ ॥ विलोक्य त्वां कलापूर्णं, कलापूर्ण ! कलाधिपः । मन्येऽपूर्णं निजं मत्वा, प्रयातो गगनाङ्गणे ॥ २४ ॥ है यदीये स्वान्तकासारे, लसति प्रभुपत्कजम् । श्रीमन्तं तं कलापूर्णं, वन्देऽहं भावतः सदा ॥ २५ ॥ - रचयिता : मुक्ति / मुनि, आधोई (कच्छ), वि.सं. २०३३ 930 * * * * * * * * * * * * *sh
SR No.032613
Book TitleKahe Kalapurnasuri Part 01 Gujarati
Original Sutra AuthorN/A
AuthorMuktichandravijay, Munichandravijay
PublisherShanti Jin Aradhak Mandal
Publication Year2003
Total Pages708
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy