SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३४० લકી કાલ स्वनिर्मितं कश्चन गद्यपद्यबन्धं कियत्प्राक्तनसत्कवीन्द्रः । प्रोकं गृहीत्वा प्रविरज्यते स्म रसाढयमेतत् सुभटेन नाट्यम् ॥५६॥ १००. सुभटेन पदन्यासः सः कोऽपि समिती कृतः । येनाधुनाऽपि धीराणां रोमाशो नापचीयते ॥ सोमेश्वर, कीर्तिकौमुदी, सर्ग १, श्लो. २४ ।। १०१. सूत्रे वृत्तिः कृता पूर्वं दुर्गसिहेन धीमता । निसूत्रे तु कृता तेषां वस्तुपालेन मन्त्रिणा ॥ प्रबन्धकोश, पृ. ११२ १०२. मुखे यदीये विमलं कवित्वं बुद्धो च तत्त्वं हृदि यस्य सत्त्वम् । करे सदा दानमयावदानं पादे च सारस्वततीर्थयान्म् ॥ -सरस्वत सदन-प्रशस्ति, न. २ (Y. 2. a, al. 3, न. २१८) १०३. हुमो, ‘पद्मानंद महाकाव्य,' सर्ग १९, xो. ४०-५२. १०४. जेसलमेर ग्रंथसूची, प्रस्तावना, पृ. ५० १०५. वर्धमानसूरिकृत 'वासुपूज्यचरित,' प्रशस्ति, लो. १६-२७ १०६. गुरुर्विजयसिंहोऽभूदु यश्चके प्रियमेलकम् । सर्वत्र स्वसरस्वत्या विद्वज्जनमनोऽम्बुधो ॥ एजन, ला. ५ १०७. सिरिदेविदमुणीसरविणेअसिरिधम्मघोससूरी हिं । अप्पपरजाणट्ठा कालसरूवं किमवि भणि ॥ - कालसित्तरी, गा. ७४ १०८. साहित्यतर्कागमशब्दविद्याशाणानिशातीकृतबुद्धिधारः । चिच्छेद लक्ष्मीतिलको गणियः स ब्रह्मचारी स्खलितोक्तिवल्ली ॥ ११ ॥ समर्थिता विक्रमराजवर्षे हयान्तरिक्षज्वलनेन्दु( १३०७ )संख्ये । पुर्कशस्यामलफाल्गुनेकादशीतियों द्वथाश्रयवृत्तिरेषा ॥ १४ ॥ -प्राकृतद्वयाश्रयवृत्ति, प्रशस्ति १०९. श्रीवीजापुरवासुपूज्यभवने हैमः सदण्डो घटो यत्रारोप्यथ वीरचैत्यमसिधत् श्रीभीमपल्ल्या पुरि । तस्मिन् विक्रमवत्सरे मुनिशशित्रतेन्दुमाने चतु दश्या माथसुदीह चाचिगनृपे जावालि पुर्या विधो ।। ११०. 'अभयकुमारचरित,' प्रशस्ति, 'लो. ३१ ११. क स रीय, 4my२ (विधा५२) ९६ वृत्तांत,' पृ.१31-19
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy