SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ १२ भु] ભાષા અને સાહિત્ય [ 336 ४०. स्ववाक्पाकेन यो वाचा पाकं शास्त्यपरान् कवीन् । स्वयं हरिहरः सोऽभूत् कवीनां पाकशासनः ॥ -कीर्तिकौमुदी, सर्ग १, लो. २५ ११. मुधा मधु मुधा सीधु मुधा सोऽपि सुधारसः । ___ आस्वादित मनोहारि यदि हारिहरं वचः ॥ -प्रबन्धकोश, पृ. ५८ १२. एकेनैव दिनेन यः कवयितुं शकः प्रबन्धेषु यद्वाचः कर्कशतर्कशाणनिशिताश्छिन्दन्ति वैण्डिकान् । -शंखपराभव व्यायोग, लो. ६ ६३. मेमनी गु२५२५२॥ विश यो "प्राचीन जैन लेखसंदोह," . २, पृ. ८४, खेम ९४. ५४ जीयाद् विजयसेनस्य प्रभोः प्रातिभदर्पणः । प्रतिबिम्बितमात्मानं यत्र पश्यति भारती ॥ -उदयप्रभसूरि, धर्माभ्युदयकाव्य, सर्ग १, लो. १. मुनेविजयसेनस्य सुधामधुरया गिरा। भारतीमजुमनीरस्वरोऽपि परुषीकृतः ॥ -कीर्तिकौमुदी, सर्ग १, *लो. २३ ५५ रिचयति वस्तुपालश्चुलुक्यसचिवेषु कविषु च प्रवरः । न कदाचिदर्थग्रहण श्रीकरणे काव्यकरणे वा ॥ -सोमेश्वर, आबु प्रशस्ति (शुम, मा. २, २५ १६७), "लो. १४ ११. जम्भोजसम्भव सुता वक्त्राम्भोजेऽस्ति वस्तुपा ठस्य । यद्वाणी रणितानि श्रूयन्ते सूक्तिदम्भेन । -सोमेश्वर, उल्लाघराघवनाटक, अंक ८, प्रशस्ति, लो. १ ५७. श्री शालिदासस्य वचो विचार्य नैवान्यकाव्ये रमते मतिमें । किं पारिजातं परिहत्य हन्त भृङ्गालिरामन्दति सिन्धुवारे ॥ , स. १, को. ३५ ४८. यस्यास्ते मुखपङ्कजे सुखमृवां वेदः स्मृतीयं स्त्रेता सद्मनि यस्य यस्य रपना सून च सूक्तामृतम् । राजानः त्रियमजयन्ति महतां यत्पूजया गूर्जराः कर्तुं तस्य गुणस्तुतिं जगति कः सोमेश्वरस्येश्वरः ॥ पस्तुपाल (मोमेश्वर, उल्लाघापन, प्रस्तावना, श्लो. ८)
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy