SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ १२ ] ભાષા અને સાહિત્ય [ ४. ११२. श्रीमद्वीसलदेवगूर्जरधराधीशेऽधिपे भूभुजा पृथ्वीं पालयति प्रतापतपने श्रीस्तम्भतीर्थे पुरे । चक्षुःशीलकरत्रयोदश(१३१२) मिते संगत्सरे वैक्रमे काव्यं भव्यतमं समर्थितमिदं दीपोत्सवे वासरे ।। -अभयकुमारचरित, प्रशस्ति, श्लो. ४७ ११३. श्रीवीजापुरवासुपूज्यभवने हैमः सदण्डो घटो यत्रारोप्यथ वीरचैत्यमसिधत् श्रीभीमपल्ल्यां पुरि । तस्मिन् वैकमवत्सरे मुनिशशित्रेतेन्दुमाने (१३१७) चतु. दश्यां माघसुदीह चाचिगनृपे जावालिपुर्या विभौ ॥ -चंद्रतिलक उपा., श्रावकधर्मप्रकरण टीका ५४. ओ, “नेतर साहित्य मन मनो' ५५ खेम. ११५. श्रीदेवानन्दसू रभ्यो नमस्तेभ्यः प्रकाशितम् । सिद्धसारस्वताख्यं यैर्निजं शब्दानुशासनम् ॥ प्रशस्ति, -लो. १६ ११६. संतत् तेर सत्तावीस ए (१३२७) माह मसवाडइ, गुरुवारि आवीय दसमि पहिलइ पखवाडइ. कडी ११८ ११७. तेरस : अठवीसे वरिसे.................. विहिया. प. ग्रं. सूची, पृ. १८० ११८. गोयमचरियकुलयं रइयं .........अट्ठावनस्य वरिसस्स । -प. ग्रं. सूची, पृ. २६७ ११८. वादिश्रीदेवसूरेगगनगगविधौ बिभ्रतः शारदाया नाम प्रत्यक्षपूर्व सुजपदमृतो मङ्गलावस्य सूरेः । पादद्वन्द्वारविन्देऽम्बुमधुपहिते भृङ्गभृङ्गीं दधानो वृत्तिं सोमोऽभिरामामका कृतिमतां वृत्तरत्नाकरस्य ॥ १२०. सुमो . म. गांधी, शिक्षा (प्रायान शुभती सस्त ०५।२५)' "पुशतर५," पृ. 3, पृ. ४०-४४. १२१. ४ अंबालाल प्रे. शाह, 'जैन साहित्य : बृहद् इतिहास,' भा. ५, पृ. १९८. १२२. श्रीजि-प्रभसूरीणां साहाय्योद्भिन्नसौरभा । श्रुतावुतंपतु सतां वृत्तिः स्याद्वादमजरी ॥ ८॥ स्यावा मंजरी, प्रशस्ति १२३. यो वाजपेय य बने। बभूव सम्राट् का बृहस्पतिसा स्थपतित्वमार । यो द्वादशाहय बनेऽग्निचिदप्यभूत् सः श्रीचण्डुपण्डित इमा विततान टीकाम् ॥
SR No.032607
Book TitleGujaratno Rajkiya ane Sanskritik Itihas Part 04 Solanki Kal
Original Sutra AuthorN/A
AuthorRasiklal C Parikh, Hariprasad G Shastri
PublisherB J Adhyayan Sanshodhan Vidyabhavan
Publication Year1976
Total Pages748
LanguageGujarati
ClassificationBook_Gujarati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy