SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः ૪ S अन्वयः - - शैलोपमः, सः, शैवलमञ्जरीणाम्, जालानि, उरसा, कर्षन्, पश्चात्, तम् उत्मसर्प, पूर्वम् तदुधीडितवारिराशिः सरित्प्रवाहः, 'तरम्, उत्ससर्प' । वाच्य० - शैलोपमेन तेन कता तयः पश्चात् उत्सस्प्रे, तदुसरीडितवारिराशिना, सरित्प्रवाहेण, 'तटः पूर्वम् उत्सस' । व्याख्या – शैलः = पर्वतः, उपमा= सादृश्यं यस्य सः शैलोपमः सः =गजः । शैवलानां=जलनीलीनां 'जलनीली तु शैवालं शैवलः' इत्यमरः । मञ्जर्य: = वल्र्यः इति शैवलमञ्जर्यः, तासां शैवलमञ्जरीणाम् । जालानि समूहान् । उरसा = वक्षःस्थलेन । कर्षन् = दूरे नयन् । पश्चात् =अनन्तरं । तटं =तीरं । उत्ससर्प = प्राप्तः । पूर्वे = प्राक् । तेन=गजेन, उत्पीडितः = नुन्नः इति तदुत्पीडितः, वारीणां = जलानां राशिः = समूहः इति वारिराशिः, तदुत्पीडितः वारिराशिः यस्य सः तदुत्पीडितवारिराशिः । सरितः = नद्याः प्रवाहः = जलाविच्छिन्न गतिः । तटं = तीरं, उत्ससर्प = प्राप्तः । समा०- - शैलः उपमा यस्य सः शैलोपमः । शैवलानां मञ्जर्यः शैवलमञ्जर्यः, तासां शैवलमञ्जरीणाम् । तेन उत्पीडितः तदुत्पीडितः, वारीणाम् राशिः वारिराशिः, तदुत्पीडितः वारिराशिः यस्य सः तदुत्पीडितवारिराशिः । सरितः प्रवाहः सरित्प्रवाहः । अभि० - पर्वताकारेण तेन गजेन शैत्रलमञ्जरीणां समूहान् स्ववक्षःस्थलेनाकर्षता पश्चात्तट आप्तः । तत्तुभिततरङ्गो जलप्रत्राहस्तु पूर्वमेव तटमाप्तवान् । हिन्दी - पर्वताकार वह हाथी सेवार की लताओं को अपने वक्षःस्थल से खींचता हुआ करता हुआ, पीछे तटपर पहुँचा और उससे पूर्व ही उसके चलने से क्षुभित तरङ्गवाला नर्मदा का प्रवाह तटपर पहुँच गया ॥ ४६ ॥ तस्यैकनागस्य कपोलभित्त्योर्जलावगाह क्षणमात्रज्ञान्ता । वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः ॥ ४७ ॥ सब्जीविनीतस्यैकनागस्यैकाकिनो गजस्य कपोलभित्त्योर्जलावगाहेन क्षणमात्रं शान्ता निवृत्ता मददुर्दिनश्रीर्मदवर्षलक्ष्मीर्वन्येतरेषां ग्राम्याणामनेक पाना द्विपानां दर्शनेन पुनर्दिदीपे ववृधे || ४७ || अन्वयः -- तस्य, एकनागस्य, कपोलभित्योः जलावगाह क्षणमात्रशान्ता मददुदिनश्रीः बन्येतरानेकपदर्शनेन पुनः दिदीपे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy