SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ पञ्चमः सर्गः व्याख्या-निःशेषम् = पूर्णतः यथा स्यात्तथा विक्षालितः = धौतः, इति निःशेषविक्षालितः, निःशेषविक्षालितः धातुः = गैरिकादिः येन तत् निःशेष. क्षालितधातु, तेन निःशेषविदालित धातुना अपि ।ऊर्वाः = उन्नताश्च ताः रेखा:लेखाः इति उर्वरेखाः, नीलाः = श्यामाश्च ताः ऊर्ध्वरेखाः इति नीलोवरेखाः, नीलोयरेखाभिः शवलम् = कर्बुरम् इति नीलोयरेखाशबलम् , तेन नीलोयरेखाखाशवलेन । अश्मभिः = पाषाणैः, विकुण्ठितम् = विकुण्ठीकृतम् इति अश्मविकुण्ठितम् , तेन अश्मविकुण्ठितेन । दन्तयोः = रदयोः द्वयम् द्वितयं इति दन्तद्वयम् , नेन दन्तद्वयेन । ऋक्षाः = भल्लूकाः सन्ति अस्मिन् इति ऋक्षवान् तदाख्यः पर्वतविशेषः, तस्य ऋक्षवतः । तटेषु = तीरप्रदेशेषु, वप्रस्य क्रिया वप्रक्रिया = उत्खातकेलिः, ताम् = वप्रक्रीडाम् । शंसन् = सूचयन् । सः-गजः । बभौ = शुशमे । ___ समा०-निःशेषम् विक्षालितः निःशेषविक्षालितः, निःशेषविक्षालितः धातुः येन तत् निःशेषविक्षालितधातु, तेन निःशेषविक्षालितधातुना । ऊर्वाश्च ताः रेखा ऊर्ध्वरेखाः। नीलाश्च ताः ऊर्ध्वरेखाः नीलोयरेखाः, नीलोयरेखाभिः शबलम् इति नीलो रेखाशबलम् , तेन नीलोवरेखाशबलेन । अश्मभिः विकुण्ठितम् इति अश्मविकुण्ठितम् , तेन अश्मविकुण्ठितेन । दन्तयोः यं दन्तद्वयम् , तेन दन्तद्वयेन । ऋक्षाः सन्।ि अस्मिन् इति ऋक्षवान् , तस्य ऋक्षवतः । अभि०-तस्य गजस्य दन्तद्वयं, सलिलान्तर्निमज्जनेन गैरिकादिधातुप्रक्षाल. नेऽपि, ऋक्षवतो गिरेस्तटप्रदेशेषु कृतायां वप्रक्रीडायाम् 'उत्खातकेलिक्रीडायाम्' विलग्नाभिनीलोन्नतरेखाभिः, पाषाणेषु प्रासेन कुण्ठीभावेन च, वप्रक्रीडां सूचय. च्छोभितमासीत् । हिन्दी-यद्यपि दाँतों का ऋक्षवान् गिरिके तट को उखाड़ने की क्रीड़ामें लगा गैरिकादि धातु :नर्मदा के जल से अच्छी प्रकार धुल चुका था तथापि पाषाणों के प्रहार से पड़ जानेवाली गहरी नीली रेखाओं एवं टूटे हुए अग्रभागों से ही वह की गई वप्रक्रीडा को मूचित कर रहा था ॥४४॥ , संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दम् बभौ स भिन्दन्बृहतस्तरंगान्वायर्गलाभङ्ग इव प्रवृत्तः॥४५॥ सञ्जीविनी-संहारविक्षेपयोः संकोचनप्रसारणयोलघुक्रियेग क्षिप्रव्यागरेण लघु क्षिप्रमर' द्रुतम्' इत्यमरः । हस्तेन शुण्डादण्डेन 'हस्तो नक्षत्रभेदे स्यात्करे
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy