SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ रघुवंश महाकाव्ये हातामलगण्डभित्तिः । वने=अरण्ये भवः वन्यः गज: हस्ती । सरितः = नर्मदानदीसकाशात् । उन्मरज्जउत्तस्थौ । ४६ समाः---सलिला अन्तः अन्तःसलिलम्, अन्तःसलिले प्रवेशः अन्त:सलिलप्रवेशः, प्रा सूचितः, अन्तःसलिलप्रवेशः यस्य सः भावसूचितान्तःसलिलप्रवेशः । निःशेषेण चौतन निचतम् निर्धोति दान ययोः ते निद दाने, न विद्यते मम् ययोः ते अमले, गण्डौ एवं भित्ती गण्डमिती, निर्वोतदाने ( अत एव ) अमले गण्डभित्ती यस्य सः निघतदानामलगण्डभित्तिः, ( प्रशस्तौ गण्डौ गण्डभित्ती | निर्धीतदाने अत एव अमले मिती यस्येति वा ) गण्डयोः भित्तिः ( प्रदेशः ) गण्डभित्तिः निर्वोतदानेन अमला गण्डभित्तिः यस्य सः निघतदानामलगण्डभित्तिः इति वा समासः । अभि० -- सेनानिवेशानन्तरमेव नर्मदाया जलादेको गज उस्थितो बखूब स स वन्य आसीत् । एवं च रात्र घटोमेनाकृष्टा भ्रमरा अवन्ति स्प येन तस्य जलाभ्यन्तरप्रवेश सूच्यते । ते भजनवातस्य कपोलप्रदेशों मलरहितावभूताम | हिन्दी-सेना का पड़ाव डाल देने पर नर्मदाके जलसे एक जगली हाथी निकला। पानी के ऊपर मँडरानेवाले भौंरों से उसके दुबकी लगाये हुए का अनुमान हो रहा था, और उसके कपट पानी घुलकर निर्मल हो गये ये ||४३|| निःशेषविक्षालितधातुनापि दप्रक्रियामृतस्तदेष्ट | नीलोरेवालेन शंसन्दद्वयेनादिकुण्ठितेन ॥४४॥ सब्जीविनी - कथंभूतो गवः। निशेषविज्ञातिधातुनाऽपि नीलामि afat रेखाभिभिमातजनिलागिः शबसेन कर्बुरेव 'चित्रं किर्मीरकल्मापरातैताच करे' हखमः । अश्मभिः पाषाणैर्विकुण्ठितेन कुण्ठकृतेन दन्तयेव ऋक्षरानाम कविः पर्वतः तस्य हेतु क्रियां वान् । उत्खात के लिमित्यर्थः । उत्खातकेलिः शृङ्गादेर्वप्रकीडा निगद्यते' इति सन्दवः । शंसन्कथयन् । सूचयति । म्मम् ॥ अन्वयः -- निःशेषदिक्षालितवाना, अपि नीली रेखाशन, अश्मकु ण्ठितेन, दन्तहयेन, ऋक्षमतः, उटेड, चप्रक्रियां, शंसन् 'बलौ । वाच्च० - वटेषु बप्रक्रियां संतान थे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy