SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१ रघुवंशमहाकाव्ये मौा सूदे वृकोदरे । स्तम्बे सत्त्वादिसन्ध्यादिविद्यादिहरितादिषु ॥” इति विश्वः । शेष सुगमम् ॥ २७ ॥ यन्वयः-स्थितेः, अभेला, परायजन्मना, अलेन, अन्वयं, प्रजामा, पतिः, गुणाध्यवर्तिना, स्वमूर्तिभेदेन, आत्मनः, सर्गम् , इव, स्थितिमन्तम् , अमस्त । पाम्य-स्थितेरमेत्ता, अनेनान्वयः, प्रजानां पत्या मात्मनः सर्ग इव, रिथतिमान् अभानि। ___ व्याख्या-स्थितेः = मर्यादायाः, अभेत्ता=पालकः, दिलीपः । पराध्यंम् -- उत्कृष्टं, जन्म = जननं यस्य स तेन पराय॑जन्मता, अनेन = रघुपा | अन्वयं - कुलं, प्रजानां जनानां, पतिः = प्रभुः = विधाता । गुणेषु = सत्त्वादिषु, अग्रयेप = मुख्येन=सत्त्वगुपोन वर्ततेव्याप्रियत इति गुणाग्रयवर्ती, सेन गुपायवर्तिना। स्वस्थ ब्रह्मपः, मतिः:-स्वरूपं तस्या मेदः- अवतारविशेषस्तेन स्वमूर्तिमेदेन विष्णुनेत्यर्थः। आत्मनः = स्वस्य स= सृष्टिम् । इ% यथा, स्थितिमन्तं प्रतिष्ठावन्तम् , समस्त = मेने। समान मेता अमेत्ता। पराध्य जन्म यस्य सः परायजन्मा, तेन परार्य जन्मना । गुप्षेषु अय्यं गुणाप्रयं, गुणाग्येण वर्तते इति गुणाग्र्यवर्ती, तेन गुप्पाग्र्यवर्तिना ! स्थितिः अस्यास्तीति स्थितिमान् . त स्थितिमन्तम् । अभिल-पथा ब्रह्मा स्वस्थावतार मेदेन सत्त्ववता विष्णुरूपेण सष्टि स्थितिमती मन्यते स्म तथैव राजा दिलीपोऽपि स्वराज्यं स्थितिमदभिलषन् सन् स्वरूपमेदेन रघुथा निजवंश प्रतिष्ठावन्तं मेने। हिन्दी-जिस प्रकार प्रजापति बझा ने अपने सत्त्वगुण वाले अंश से विष्णु का अवतार होने पर अपनी सृष्टि को स्थितिवाकी ( अमर ) समझ लिया वैसे ही मर्यादा पालक राजा दिलीप ने भो बान लिया कि उत्कृष्ट जन्म बाले रघु से सूर्यवंश सदा व्यवस्थित चलता रहेगा ॥ २७॥ स वृत्तचूछश्चक काकपक्षकैरमात्यपुत्रः सवयोभिरन्वितः । लिपेर्यथावग्रहणेन वाल्मयं नदीमुखेनेद समुद्रमाधिधात् ॥ २८ ॥ संजीविनी---'चूना कार्या द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽन्दे तृतीये वा कर्तव्या मतिचोदनाद ॥' इति मनुस्मरप्यात्ततीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन् ढल्योरभेदः । स रघुः। 'प्राप्ते तु पनमे वर्षे विद्यारम्भं च कारयेत् इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैवलशिखण्डकैः । “बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः” इति हलायुधः । सवयोमिः स्निग्धैः 'वयस्यः स्निग्धः' इत्यमरः । अमात्यपुत्ररन्वितः सन् । लिपे: 'पशाशदर्णात्मिकाया मातृकाया यथावग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम् । नधाः मुखं द्वारम् । 'मुखं तु वदने मुख्यार म्मे दाराभ्युपाययोः' इति यादवः। तेन कश्चिन्मकरादि: समुद्रमिव । श्राविशत्प्रविष्टः । ज्ञातवानित्यर्थः ॥ २८ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy