SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १७ तृतीयः सर्गः एत्य = आगत्य । अखिले सम्पूर्ण, जातस्य = उत्पन्नस्य, कर्म-संस्कारस्तस्मिन् जातकर्मणि, कृते = विहिते, “सति" प्रयुक्तः-- कृतः, संस्कारः = शापोल्लेखादिर्यस्य स प्रयुक्तसंस्कारः आकरः खनिः तस्माद् उद्भवः उत्पत्तिर्यस्य सः, मपिः रत्नम्, श्व= यथा, अधिकम् = अत्यन्तं, बभौ=शुशमे। समाज-दिलीपस्य सूनुः दिलीपसूनुः । प्रशस्तं तपः अस्यास्तीति तपस्वी, तेन तपस्विना । तपसः वनं तपोवनम् , तस्मात् तपोवनात् । जातस्य कर्म जातकर्म, तस्मिन् जातकर्मणि । प्रयुक्तः संस्कारः यस्य सः प्रयुक्तसंस्कारः । आकरादुद्भवो यस्य स आकरोद्भवः। अमि०-शाषोल्लेखादिना सुसंस्कृतो हीरकादिमप्पियंथा शोभते, तथैव, दिलीपस्य पुत्रोऽपि स्वतस्तेजस्वी सन्नपि महर्षिया वशिष्ठेन जात कर्मसंस्कारे बिहिते सति, अतीव शोभामाप । हिन्दी-परम तपस्वी पुरोहित वसिष्ठजी मी शम समाचार पाकर तपोवन से आए और स्वभाव से तेजस्वी उस बालक के जातकर्म मादि संस्कार किये, संस्कार हो जाने पर वह बालक वैसे ही सुशोभित हुआ, जैसे खान से निकालकर खरादा हुआ होरा हो ॥ १८ ॥ सुखश्रवा मङ्गलसूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं समनि मागधीपतेः पथि व्यजम्मन्त दिवौकसामपि ॥ १९ ॥ सनीधिनी--सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः । अतिसुखा इत्यर्थः । मङ्गलतूनिस्वना मङ्गलवाधध्वनयो वारयोषितां वेश्यानाम् : 'वारखी गणिका वेश्या रूपाजीवा' इत्यमरः । प्रमोदनृत्यैहर्षनर्तनैः सह मागधीपतेदिलीपस्य समनि केवलं गृह एव न व्यजम्मन्त । किन्तु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः । तेषां पथ्याकाशेऽपि व्यज़म्भन्त । तस्य देवांशत्वादेयोपकारित्वाच्च देवदुन्दुभयोऽपि नेदुरिति भावः ॥ १६॥ अन्वयः-सुख श्रवाः, मङ्गलर्य निस्वनाः, वारगोषितां प्रमोदनृत्यैः, सह, मागधीपतेः, समनि, केवलं, न, व्यजुम्मन्त, “किन्तु" दिवौकसां, पथि, अपि, व्यजम्भन्त । वाण्या-सुखश्रवैः, मंगलतूर्यनिस्वनैः, व्यगृभ्यत । ग्यास्या-सुखः-सुखकरः, अवः = श्रवणं, येषान्ते मुखश्रवाः। मंगलार्थानि तूर्याणि मंगलतूयापि, मंगलतूर्याणां = मांगलिकवाद्यानां, निस्वनाः ध्वनयः इति मंगलतूर्यनिस्वनाः । वारस्य - समूहस्य, योषितः स्त्रियस्तासां वारयोषितां वेश्याना : प्रमोदस्य हर्षस्य, नृत्यानि= नर्तनानि, तैः प्रमोद नृत्यैः, सह =साकम् । मागध्याः सुदक्षिणायाः, पतिः - स्वामी दिलीपस्तस्य मागधीपतेः, सम्मनि=गृहे । केवलम् = एकम् , न == नहि, व्यजृम्भन्त । “किन्तु" धौरोको येषान्ते दिवौकसः=देवास्तेषां, पथि-मागें, आकाशे, अपि व्यजम्भन्त =ववृधिरे। समा०-~-सुख: श्रवः येषां ते सुखश्रवाः । मङ्गलानि च तानि तूर्याणि च मङ्गलतूर्याणि, भङ्गलतूर्याणां निस्वनाः मङ्गलतूर्यनिस्वनाः । प्रमोदस्य नि, प्रमोदनृत्यानि, ते प्रमोदनृत्यैः । मगधस्य राशो अपत्यं स्त्री मागधी, मागध्याः पतिः मागधीपतिः, तस्य मागधीपतेः । यौः बोकः येषां ते दिवौकसः, तेषां दिवौकसाम् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy