SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये दिमतविकारेषु पिण्डेषु शरीरेष्वनास्था खल्वनपेक्षव। 'आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते' इति विश्वः ॥ ५७ ॥ अन्वयः-किमपि, अहं तव, अहिंस्यः, मतः, चेत् , "तहिं" मे, यशःशरीरे, दयालुः, मव, मद्विधानाम् , एकान्तविध्वंसिषु मौतिकेषु पिण्डेषु, अनास्था, खलु । वाच्य०-मया तवाहिंस्येन मतेन "भूयते", अनास्थया "मूयते" "त्वया" दयालुना भूयताम् । व्याख्या-किमपि = किंवा, अहं = दिलीपः, तव भवतः सिंहस्य, अहिंस्यः= अवध्यः, मतः = अभीष्टः, चेद् -- यदि, "तहिं", मे= मम दिलीपस्य, यश:=को तिरेव, शरीरं तस्मिन् यशःशरीरे, दयालुः = कारुणिकः, भव त्वमिति शेषः, मम विधा इव विधा येषान्ते, तेषां मंद्विधानाम् = गादृशानां = राशी विवे किनामित्यर्थः, एकान्तं = नियमेनावश्यं, विध्वंसिनः नाशशीलाः, तेषु तथोक्तेषु भूतानां = पृथिव्यादीनां, विकाराः- परिणामास्तेषु भौतिकेषु पिण्डेषु = शरीरेषु, अनास्था = अनपेक्षा, खलु = निश्चयेनेत्यर्थः। समा०-हिंसितुं योग्यः हि स्थः, न हिंस्यः अहिंस्यः यश एव शरीरं यश:शरीरम , तस्मिन् यशःशरीरे । एकान्तं विध्वंसिनः एकान्तविध्वंसिनः, तेषु एकान्तविध्वं सिषु। मम विधा इस विधा येषां ते मद्विधाः, तेषामद्विधानाम् । भूतानां विकारा: मोतिकाः, तेषु भौतिकेषु । न गाम्या अनास्था । अभि.--किम्वा यदि नापि कारणेन, अहं तवावध्यः, स्या, तहिं भवान् मे यशारूपशरीरेऽनुग्रहं विधाय, नश्वर शरीरभक्षणेन मम विशुद्धा कीर्ति रक्षतु। हिन्दी-और यदि तुम मुझे अवध्य समझते हो तो मेरे यशरूप शारीर पर दया करो, क्योंकि मेरे जैसे विवेकशील पुरुष अवश्य नष्ट होने वाले इस भौतिक शरीर पर किश्चित् भी मोह नहीं रखते ।। ५७।। सम्बन्धमाभाषणपूर्वमाहुवृत्तः स नौ संगतयोवनान्ते । तद् भूतनाथानुग ! नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥ ५८ ॥ सजीविनी--प्सम्बन्धं सख्यम् । प्रामाषणमालाप: पूर्व कारणं यस्य तमाहुः । 'स्यादाभाषणमालाप:' इत्यमरः । स तादृक्संबन्धो वनान्ते संगत यानावावयोवृत्ती जातः। तत्तता हेतोहे भूतनाथानुग शिवानु. चर! एतेन तस्य महत्वं सूचयति । अत एव संबन्धिनो मित्रस्य मे प्रणायं याच्म् 'प्रणयास्त्रमा । विश्रम्भयाच्याप्रेमाणः' इत्यमरः । विहन्तुं नाहंसि ।। ५८ ।। अन्धयः--सम्बन्धम् , आभाषयपूर्वम् , प्रादुः, सः, वनान्ते. संगतयोः नौ, वृत्तं, तद् , भूतनाथानुग ! स्वं सम्बन्धिनः, मे प्रणयं, विहन्तुन, मर्हसि । वाच्य०-सम्बन्धः, आभाषणपूर्वः, उच्यते, तेन वृत्तेन "अभूयत" त्वया प्रपयो नायिते । व्याख्या-सम्बन्धं =सख्यं = मित्रता, आमावणम् = आलापः, पूर्व=करणं यस्य स तम् भामाषणपूर्वम् , पाहुः - कथयन्ति, विद्वांसः, सः=सम्बन्धः, वनस्य = काननस्य अन्तः = प्रान्तः, प्रदेशस्तस्मिन् वनान्ते, संगतयोः=मिलितयोः, नौ= आवयोः, वृत्तः= जातः, तत् = तस्मात कारणाव, हे भूतनाथानुग != शिवानुचर ! "अतएव" सम्बन्धिनः = मित्रस्य, मे= दिलीपस्य, प्रणयं = याच्या, विहन्तुं = नाशयितुं न = नहि, अर्हसि = योग्योऽसि ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy