SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः हिन्दी - कामधेनु के तुल्य इस नन्दिनी को, मैं अपना शरीर तुम्हें देकर छुड़ाना न्यायसंगत समझता हूँ । इस प्रकार तुम्हारा भोजन भो हो जायगा और महाराज वशिष्ठजी की होमादि क्रिया भो नष्ट न होगी, जो कि इस नन्दिनी के न रहने पर बन्द हो जायगी ॥ ५५ ॥ अत्र भवानेत्र प्रमाणमित्याह भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ । Frij नियोक्तुर्न शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन ।। ५६ ।। ४७ सब्जीविनी - परवान्स्वामिपरतन्त्रो भवानपि । 'परतन्त्रः पराधीनः परवान्नाथवानपि ' इत्यमरः । इदं वक्ष्यमाणमत्रैति । भवतानुभूयत एवेत्यर्थः । " शेषे प्रथमः" इति प्रथमपुरुषः । किमित्यत आह- हि यस्माद्धेतोः । 'हि हेतावत्रधारणे' इत्यमरः । तत्र देवदारौ विषये महान्यत्नः । महता यत्नेन रक्ष्यत इत्यर्थः । इदंशब्दाक्कमर्थं दर्शयति । स्थातुमिति । रक्ष्यं वस्तु विनाश्य विनाशं गमयित्वा स्वयमक्षतेनापेन । नियुक्तेनेति शेषः । नियोक्तुः स्वामिनोग्रं स्थातुं शक्यं नहि ।। ५६ ।। 1 अन्वयः -परवान् भवान् अपि इदम् अवैति, हि, तत्र, देवदारी, महान्, यत्नः, रक्ष्यं, विनाशय, स्त्रयम्, अक्षतेन, नियोक्तुः, अग्रे, स्थातुं शक्यं, नहि । = वाण्य० – परवता भत्रता अवेयते, महना यत्नेन "भूयते" नहि स्वयमक्षतः शक्नुयात् । व्याख्या - परः = स्वाम्यादिः अस्यास्तीति परवान् = पराधीनः, मवान् = सिंहोऽपि इदं = वक्ष्यमाणम्, अवैति जानाति, हि = यतः, तव भवतः, देवदारो = देवदारुवृक्षविषये, महान् = अतिशयितः, यत्नः = प्रयासः, 'अस्तीति' शेषः, महता प्रयत्नेन रक्ष्यत इत्यर्थः, रक्ष्यं = पालनीयं, वस्तु विनाश्य = विनाशं गमयित्वा स्वयम् = आत्मना, अक्षतेन = व्रणरहितेन, नियोक्तुः स्वामिनः, अग्रे = पुरतः, स्थातुं = स्थिति कर्तुं शक्यं नहि । 3 समा०-- परः अस्यास्तीति परवान् । रक्षितुं योग्यं रक्ष्यम्, तत् रक्ष्यम् । नक्षतः अक्षतः, तेन अक्षतेन । अमि० – किञ्च, स्वाम्यधीनो भवानपि इदं जानाति, यत् तत्रापि अस्य देवदारुवृक्षस्य रक्षणे कियान् प्रयासो विद्यते, यतः रक्षणयोग्यं वस्तु विनाश्य स्त्रयमक्षतेन सता स्वमिनोऽग्रे कथं स्थातुं शक्यम् । हिन्दी - अपने स्वामी के अधीन आप भी इस बात को जानते हैं, क्योंकि आपका इस देवदारु वृक्ष की रक्षा करने में कितना प्रयत्न है। इसलिये रक्षणीय वस्तु का नाश करके स्वयं बिना नष्ट हुए अर्थात हृष्ट पुष्ट सेवक अपने स्वामी के आगे किमी प्रकार उपस्थित नहीं हो सकता है ।। ५६ ॥ किमप्यहिंस्यस्तव चेन्मतोऽहं यशः शरीरे भव मे दयालुः । एकान्तविध्वंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। ५७ ।। सञ्जीवनी - किमपि किं वाऽहं तवाहिंस्योऽवध्यो मतश्चत्तर्हि मे यश एव शरीरं तस्मिन्दयालुः arofusो भव । ' स्याद्दयालुः कारुणिकः' इत्यमरः । ननु मुख्यमुपेक्ष्या मुख्यशरीरे कोऽभिनिवेशः श्रत बाह - एकान्नेति । मद्विधानां मादृशानां विवेकिनामेकान्तविध्वं सिध्ववश्यविनाशिषु भौतिकेषु पृथिव्या
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy