SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ २२. राणि सट्ठा कडाणि भवन्ति । कारणे आरेणावि पज्जोसवेइ, आसाढपुन्निमाए । एवं सव्वसुत्ताण विभासा । दोसदरसणं हेतुः । अववाओ कारणे । सहेउय सकारणं 'भुज्जो भुज्जो' पुणो पुणो उवदंसेइ । परिसग्रहसावगण विकहिज्जइ, समोसरणे वि वन्निज्जइ ॥ छ ॥ निशीथोक्तो विधिलिख्यते पोसवणाकप्पं, पज्जोसवणाइ जो उ कढिज्जा । गिहि- अन्नतित्थि - ओसन्न - संजईणं च आणाई ||१|| व्याख्या - जोसवणा- पुव्ववन्निया। गिहत्थाणं अन्नतित्थियाणं ति गिहत्थोणं अन्न तित्थिणीणं ओसन्नाण य संजईंण य जो 'एए पज्जोसवेइ' एषामग्रे पर्युषणाकल्पं पठतीत्यर्थः, तस्स चउगुरुं आणाईया य दोसा ॥ गिरि अन्नतित्थि ओसन्नदुर्गं ते तग्गुणेऽणुबवेया । सम्मीसवास संकाइणो य दोसा समणिवग्गे ॥२॥ व्याख्या-गिहस्था गिहत्थीओ एयं दुर्ग, अन्नतित्थिगा अन्नतिरिथणीओ, अहवा ओसन्ना ओसन्नीओ । दुगा संजमगुणेहिं अणुववेया, तेण तेसिं पुरओ न कड्ढिञ्जइ । अहवा एएहिं सह संवासदोसो भवइ, इत्थीसु य संकाइया दोसा भवति । संजईओ जइ वि संजमगुणेहिं उववेयाओ तहावि सम्मीसवासदोसो संकादोसो य भवइ ॥२॥ दिवसओ न चैव कप्पर, खित्तं व पडुच्च सुणिज्जमन्नेसिं । असईय व इयरेसिं, दंडिगमाभत्यिओ कट्ठे ॥३॥ व्याख्या - जोसवणाकप्पो दिवसओ कड्ढिडं न चैव कप्पइ । जत्थ वि खितं पहुच कड्ढिज्जर, जहा दिवसओ आणंदपुरे मूलचेइयघरे सव्वजणसमक्खं कढिज्जइ, तत्थ वि साहू नो कड्ढइ, पाथ कड्ढतं साहू सुणिजन दोसो पासव्थाण वा कडूढगस्स असइ दंडिगेण वा अब्भत्थिओ सड़ढेहिं वा ता दिवसओ कडूढइ पज्जोसवणाकप्पं । कड्ढणे इमा सामायारी - अणागयं चेव पंचरतेण अप्पणो उवस्सए पाओसिए आवस्सए कए कालं घेतुं काले सुद्धे वा असुद्धे वा पट्ठविए कड्ढिज्जइ, एवं चउसु राईसु । पज्जोसवणाराई पुणकड्दिए सव्वे साहू समप्पावणियं काउसग्गं करेंति, “पज्ञ्जोसवणाकप्परस समप्पावणियं करेमि काउसग्गं, जं खंडियं जं विराहियं जं न पडिपूरियं० - सन्वो दंडओ कड्ढेयव्वो जाववो सिरामि "त्ति, "लोगस्सुज्जोय गरे० " चितिऊग ओसारिता "लोगस्सुज्जोयगरं ०" कड्ढित्ता सव्वे साहवो निसीयन्ति । जेण कड्ढिओ सो ताहे कालस्स पडिक्कमइ । ताहे वरिसकालठवणा ठविज्जइ । एसा विही या ॥ कारणे गित्थअन्नतित्थिपा सत्थे य पज्जोसवेइ । कहं ? भन्नइ - बिइयं गिरि - ओसन्ना, कढिज्जतम्मि रति एज्जाहि । असईण संजईणं, जयणाए दिवस कप्पे ||४|| व्याख्या-जइ राओ कड्ढिज्जेते गिहत्था अन्नतित्थिया ओसन्ना वा आगच्छेज्ज तो वि न ठाविज्जा ।
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy