SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २१ वयइ' राटिं करोति मानादिकारणेन ॥ सूत्रम् २८६- 'अजेव' पर्युषणादिने 'कक्खडे' वड्डसदेणं, ' कडुए ' जकारमकारादिरूपः,' बुग्गहे ' कलहः । उपसमियब्वं अप्पणा, अन्नेसि उवसमो कायव्वो। 'सम्मई' शोभना मतिः सम्मतिः रागद्वेषरहिताः । जो खामिलो उवसमइ तस्स आराहणा, जो न उवसमइ तस्स नत्थि । 'संपुच्छण'त्ति संपुच्छणा सुत्तत्येसु कव्वा, न कसाया वोढव्वा, हट्ठगिलाणाण वा पुच्छणा ॥ . सूत्रम् २८८-ओसन्नं प्रायः ॥ सूत्रम् २८९'गंतु पडिएत्तए' त्ति वर्षाकल्पौषधवैद्यादिनिमित्तं गत्वा कार्यसिद्धौ तदैव निवर्तयितुम् , 'नो कप्पइ तं रयणि' यस्मिन् दिने वर्षाकल्पादि लब्धं तदिनरात्रि तत्रैव अतिक्रमितुं न कल्पते, जाए वेलाए लद्धं ताए चेव निग्गच्छित्ता बाहिं ठायव्वं, कारणओ वा वसिजा ॥ सूत्रम् २८७-'वेडेब्विया पडिलेहणा' का सामायारी ? उच्यते-पुणो पुणो पडिलेहिज्जति संसते, असंसस्ते वि तिनि वेलामओ-पुव्वण्हें १ मिक्खंगएसु २ वेयालियं ति ३ तृतीयपोरुष्यामिति ॥ सूत्रम् २९०-'इच्चेइयं संवच्छरिय 'इति' उपप्रदर्शने, एष यो भणितः 'सांवत्सरिक' चातुर्मासिक इत्यर्थः 'थेस्कप्पो थेरसामायारी, न जिणाणं. अहा जिणाण वि किंचि । 'अहासुतं' यथा सूत्रे भणितम्, न सूत्रव्यपेतम्, तथाकुर्वतः महाकप्पो भवइ, अन्नहाऽकप्पो। अहामग्गं, कहं मग्गो भवइ ! एवं करितस्स नाणाइ ३ मम्मो । 'अहातच्च यथोपदिष्टम् । 'सम्यग् यथावस्थितं कायवाङ्मनोभिः। 'फासित्ता' आसेवित्ता । 'पालेत्ता' रक्खित्ता। सोभित करणेन कयं। तीरितं नीतमन्तमित्यर्थः । यावदायुः आराहइत्ता अणुपालणाए करेंतेणं शोभित क(कि)द्वितं । अन्नं चाउम्मासियं तेणेव करेंतेण उवदिसतेण या आराहिमओ भवइ, न विराहियो आणाए उक्वेसेणय करेंतेण य अणपालिओ भवह, अन्नेहिं पालियं जो पच्छा पालेइ सो अशुपाले। तस्सेवं पालिबस्स किं फलं उच्यते-तेणेव भवग्गहणेण सिज्झइ, अावेगइया दोन्चेणं, एवं: उलोसियाए आसहयाका महिमिवार तिहिं । जहनियाप सत्तट्ट न वोलेइ । कि सेच्छया भन्मइ ! नेत्युच्यते ॥ सूत्रम्-निदेसोऽभुगी कोरड परिसाए तिउद्घाट्य शिरः परि-सर्वसः सीदति परिषत् । मझे ठिओ मटियो । 'एक अक्साई एवं' यथोक्त कहेइ । भासइ वाग्जोगेण । पनवेइ अणुपालियस्स फलं । परूवेइ एवं कर्तव्यं नान्यथा । सह अत्थेणं सअहं । 'सहेउवे न निर्हेतुकम् । सनिमित्तं सकारणं । अणणुपाठिंतस्सः दोसा, अयं हेतुः । अक्वादो कारणं, जहा-सवीसइराए वि मासे विइक्वंते पज्जोसवेयन्वं । किनिमिता हेऊ पाएका अमारीहि अगा-- १ 'सुम्मई शोभना मतिः सुमतिः प्रत्यन्तरे पाठः ॥ २भत्र यद्यपि सर्वास्वपि टिप्पनकप्रतिषु का सामायारी? उच्यते-'वेडम्बिया परिहा, पुणो पुणो इत्येवं पाठो वर्तते, तथाप्यनुसन्धामनुसृत्यास्माभिः पाठपरावृत्तिविहिताऽस्ति । भगवता चर्णिकृता टिप्पणककृता चापि तेणं काढणं तेणं समायणः समणे भगवं महावीरे रायगिहे गरे सदेवमणुयासुराप परिसम्म माहिते पेव. पवमाइक्बा इत्यादि सूत्रपाठमाश्रित्य व्याख्यातं वर्तते। निष्टहितोऽस्त्ययं पाठ चूर्णिकृता णों। किव नोपलन्योऽयं पाठः समीपस्थासु प्राचीनास्वपि सूत्रप्रतिषु ॥ ४ अणुपालितस्स प्रत्यन्तरे ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy