SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ૩૫ । एवं सिझियमाइइत्थीसु वि । संजइओ वि अप्पणो पडिस्सए चेव राओ कट्ठेति । जइ पुण संजईण संभोइयाण कंतिया न होज्ज तो अहापहाणाणं कुलाणं आसन्ने सपडिदुवारे संलोए साहुसाहुणीण य अंतरे चिलिमिलि दाऊण दिवसओ कड्ढिञ्जइ । शेषं पूर्ववत् । इति निशियचूण दशमोदेशके भणितम् ॥ चन्द्रकुलाम्बर शशिनश्चारित्र श्री सहस्रपत्रस्य । श्री शीलभद्रसुरेर्गुणरत्नमहोदधेः शिष्यः ॥१॥ अभवद् वादिमदहरषट् तर्काम्भोजबोधनदिनेशः । श्रीधर्मघोषसूरिबोधितशाकम्भरीनृपतिः ॥२॥ चारित्राम्भोधिशशी त्रिवर्गपरिहारजनितबुधहर्षः । दर्शितविधिः शमनिधिः सिद्धान्तमहोदधिप्रवरः ॥ ३॥ बभूव श्रीयशोभद्रसूरिस्तच्छिष्यशेखरः । तत्पादपद्ममधुपोऽमुच्छ्री देवसेनगणिः ||४|| टिप्पनकं पर्युषणांकल्पस्यालिखदवेक्ष्य शास्त्राणि । तच्चरणकमलमधुपः श्रीपृथ्वीचन्द्रसूरिरिदम् ||१५|| इह यद्यपि न स्वघिया विहितं किञ्चित् तथापि बुधवगैः ॥ संशोध्यमधिकमूनं यद् भणितं स्वपरबोधाय ॥६॥ ॥ श्रीपर्युषण कल्पटिप्पनकं समाप्तमिति ॥ प्रेन्थाप्रम् ६८५ ॥ १ शाकम्भरीभूपः ई० ॥ २ प्रन्याप्रम् ६७० प्रत्यन्तरे ॥
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy