SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रामलक्षणम् वीथीनां पार्श्वयोर्देशे वीथिकाद्यैरलङ्कृतम् । एकाचर्कतलं स्थलं स्यात्कारयेत्तद्यथेच्छया ॥ २६५ ।। निनोन्नतं तु तत्सर्व हर्म्यमेवं समोन्नतम् । प्रभूतालयसर्वेषां चाधिकोनतमेव च ॥ २६६ ॥ क्षीणजात्यालयं सर्व चैकभीमावसानकम् । एवं तु चोक्तवत्कुर्यात्सर्वसम्पत्करं शुभम् ॥ २६७ ॥ कन्यकादिधनरत्नसंग्रह शालिभूमिगृहदासि(सी)वाहनम् । शिल्पिनां च गुरवे निवेदयेत्क(र्ता) भक्तिवरदहस्ततावभृत् ॥ २६८ ॥ लाभात्कुर्यादुक्तसमान(नं) हीनं कर्ता यावद्भुमिचन्द्रं पतेत्स । तस्मात्कर्ता चोक्तसंमानजालं सर्वैर्य काम्यसिद्धिः लभ्ये(भे)त ॥ २६६ ॥ 636 इति मानसारे वास्तुशास्त्रे ग्रामलक्षणविधानं नाम नवमोऽध्यायः।
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy