SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अिध्यायः 504 508 512 मानसारे तस्मात्तदनुसारेण कुर्यात्तद्वास्तुनिर्णयम् । प्रामप्रदक्षिणकाले चाष्टदिक्पालके पदे ॥ २५१ ॥ सम्यक् प्रदक्षिणं कुर्यासु(घ)रादिसुरेश्वरैः । मार्गाभावेऽथवा वास्तुदिक्पालानां प्रदेशके ॥ २५२ ॥ दिक्पालानां बलिं सम्यक् कुर्याद्ब्रह्म (मादि)कदेशके । संप्राप्य दर्शनं कृत्वा ततः पश्चान्निवर्तयेत् ॥ २५३ ।। यत्र प्रदक्षिणं हीनं तत्र दोषो न विद्यते । न बलिस्थान(ने) रथ्ये च कुर्याद्वास्तुप्रदक्षिणम् ॥ २५४ ॥ प्रज्ञानात्प्रवणं कुर्यात्सर्वदेोष(पं)समुद्भवम् (वेत) । प्रामेष्वपि च सर्वेषु ए(चै)वमुक्तं पुरातनैः ॥ २५५ ॥ यत्र रथ्याप्रमूले वा मध्ये वा चान्तरालके । उक्तस्थानेऽथवा कुर्यादथ देवालयं तथा ॥ २५६ ॥ पक्षान्तरेऽथवा कुर्यात्तस्यावृत्त(a )नरालयम् । प्रज्ञानात्पूर्वहादीन त्यक्ता(जेच्) चेत्कर्तनाशनम् ।। २५७ ॥ तस्मात्पौराणिक देवसदनं युक्तं [तु] कारयेत् । रथ्या सर्वे(वा) यथापार्श्वे ()त्रकायाकृतिर्भवेत् ॥ २५८ ॥ गृहाणां दक्षिणावर्तवेशनद्वारकल्पनम् ।। प्रामे प्रस्तुतानां च(चापि) गृहे द्वारं विशेषतः ॥ २५६ ।। वीथिपार्श्वे गृहायामे नन्दभागविभाजिते । अन्तस्थितिर्बहिः पार्श्वे दक्षिणे पञ्चभागिकम् ॥ २६०॥ वामे चतुर्गुणांशः स्याच्छेषं तु द्वारकल्पनम् । प्रथवा मध्यसूत्रस्य वामे द्वारं प्रकल्पयेत् ॥ २६१ ॥ पुराणेन पुराणे वा कुर्यात्तत्र विचक्षणः । दण्डकादिषु सर्वेषु वास्तुविन्यासयोजनम् ॥ २६२ ॥ पूर्वे चोत्तरे दित्तु [वा] वृद्धिः स्यात्सम्पदास्पदम् । दक्षिण पश्चिमे दितु प्रामान्न्यून शुभावहम् ॥ २६३ ।। परिवस्तु प्रवृद्धिः स्यात्पूर्वमानं न हीनकम् । देशकालाविनिर्देशे पौराण्यमिति कथ्यते ।। २६४ ॥ 516 520 524 528
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy