SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ૨ मानसारे [अध्यायः नगरविधानम् भूपतीनां घ(चापि) सर्वेषामस्त्रग्राह्यादय:(दि)क्रमात् । वक्ष्ये संक्षिप्य तन्त्रेभ्यो नगरस्य तु लक्षणम् ॥ १॥ शतदण्डं समारभ्य शतदण्डविवर्धनात् । शतत्रयावसानं स्याशितदण्डं स(ण्ड)मारभेत् ॥ २ ॥ चतुःशतकदण्डान्तं शतत्रय(यं) समारभेत् । पञ्चा(च)शतावसानं स्यात्कन्यसादुत्तमान्तकम् ॥३॥ सहस्र(लं) द्विशताधिक्यं दण्डान्तं परिकल्पितम् । एकविंशद्विशालं स्यात्प्रत्येकं त्रिविधं भवेत् ॥ ४॥ अत्रमाह्याख्यभूपस्य नगरस्य विशालकम् (लता)। दण्ड चतुःशता(शतमा)रभ्य शतपञ्चस(च)मारभेत् ॥ ५॥ षट्शतं दण्डमारभ्य शतदण्डविवर्धनात् । सहस्र(सं) द्विशताधिक्यं दण्डान्त पूर्ववद्भवेत् ॥६॥ एवं नगरविस्तारं प्राहारकस्य भूपतेः । सप्ताष्टनवशताथैः शतदण्डविवर्धनात् ॥ ७॥ सहस्रत्रयदण्डान्त पूर्ववद्विस्तृतं भवेत् । पट्टभाग्भूपतेश्चैवमष्टाष्टकोनसंख्यया ॥८॥ सहस्रं च शताधिक्यं सहस्र(स्र) द्विशताधिकम् । सहन() त्रिशताधिक्यं शतदण्डविवर्धनात् ॥६॥ सहस्रत्रिशतं नन्दं शत(न्दसप्त)दण्डावसानकम् । पूर्ववत्प्रोक्तविस्तारै विस्तारं मण्डलेशके ॥१०॥ चतुःसहस्राष्टशतदण्डान्तं पूर्ववत्सुधीः । एतत्पट्टधरो(र)योग्य(ग्य)नगरस्य विशालता ॥ ११ ॥ क्या पञ्चशताधिक्यं दण्डं पञ्चसहस्रकम् । दण्डान्तं पूर्ववद्वृद्धवा पार्णी(f)कस्य च नगरे ॥ १२ ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy