SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४४५ प्रासादसम्याधपादो वा त्रिपाद सम्यक यथा | प्रासादस्य समानं च शोभनं विधिरुच्यते भवेत् तेषामुपानसमायुक्तं उत्तरां समसोमकम् प्रासादस्य समानं च कल्पयेदधमण्डपम प्राकारं परिवारं च द्वारशोमं च गोपुरम् मूलप्रासादमात्रं तु एका पादमेव वा | पतंषां वर्गभेदं च राजगध्यं विनश्यति तद्वयं द्वयमयं च त्रिगुणद्वित्रिपादकम् । प्रासादस्यैव शालायां सभामण्डपमदभतम् । एवं मानविधिप्रोक्तं महामण्डपमुच्यते । समाभित्तिश्च बाह्यव स्तंभांशं पककूटकम् । महामण्डपसमानं वा एकाध द्विगुणं समाभित्तिश्चारभ्य पायस्तंभमथापि वा । भवेत् । कुयमारभ्यकं स्तंभ पञ्चकं परिकल्पयेत् एकत्रपादमानं तु द्वयाधं द्वित्रिपादकम् । | प्रासादभित्तिमारभ्य सप्तस्तंम विशेषतः। प्रयसंख्यातिगं मानं कल्पयेत् नर्तमण्डपम् | सर्वालंकारसंयुक्तं सभामरहनिर्वयम् ॥ों तत् सत् ॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy