SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ मानसारे ४४४ ] नवमं कलहं चैव दशम्यां जयमेव च । एकादश्यां च सुखं चैव द्वादशं पत्रवर्धनम् त्रयोदश्यायुरारोग्यं तत् परे धननाशनम् पर्व सर्वफलं चैव सर्वदोषनिवारणम् चतुर्थ धननाशं च पञ्चमा पुत्रलाभदम । मेषे येोगं च संपत्ति ऋषभे श्रीपदं भवेत् मिथुने धान्य सिद्धि स्यात् कर्कटे नाशनं भवेत् सिंह धनपतिं चैव कन्यायां धान्यसंपदाम् तुलायां सुखमाप्नोति वृश्चिके धर्मचिन्तयः धनुज्ञानं च सिद्धि स्यात् मकरे पुत्रवर्धनम् कुंभे तु धनलाभं च मोने दाषविनाशनम् ...शनाकेन विशेषिताः" एकादश्यां षट्विशांताः प्रायुनां वर्धयेत् क्रमात् अधर्मशान्तफलं प्राक्तं प्यधर्म दशवल्यजयम् येान्याष्टबलं चैव रिक्षं लक्षणफलं भवेत् पारं सतबलं चैव भ्रंशं नवफलं भवेत् वेदशं वलं वंश तिथि त्रिंशफलं भवेत् लग्नं शतबलं प्राक्तं प्रायूनां सहस्रफलं भवेत् एवं बलाधिकश्रेष्ठं मायादिशुभदं फलम् प्रायव्यय च रिक्षाणां वारं वंशतिथिकमात् त्रियुक्तं वा षष्टकं वा विशुभमेव फलं भवेत येान्यामेकद्वियुक्तं वालग्नांशं द्वित्रिकं तु वा यूनां तु नव वापि यष्टाशस्तु वा बुधा प्रायाद्य प्रायुरान्ते न दश संख्या शुभावहम् गळं अश्वोमृगशिरा हस्ता स्वातिपुष्यपुनर्वसु मैत्रश्रवसरेवन्या पते देवगणा सताः अश्विनो मृगशीर्ष तु स्वातिशीर्षहस्तं स्वातिपुष्यं अनुषं राहिणी श्रोणि पूर्वाणि भरण्यार्दस्तदैव च त्रीणि उत्तराणि विज्ञेया मानुष्या इति कीर्तिताः हो पूरं पूरा निर्मुखा विशाखाश्च प्राथे शाशन तारका धनिका चित्रसंयुक्ता ज्येष्ठामूलं तु राक्षसाः सगणं चेोत्तमं विद्यात् मध्यमं दैवमानुषम् प्रथमं देवराक्षस्यं मरणं नर राक्षसम् स्त्रोराक्षस न कर्तव्यं पुरुष राक्षसम् बालं कुमारं राजं च बुद्धं च मरणक्रमात् बालादिपञ्चसंख्या च प्रष्टवृध्यादिनं व्यधेत् शेषं पश्चहरेत् धोमान बालादिमरसान्तकम् वाल तु रोगनाशाथ कुमारं यवनं शुभम् राजं चाष्टभोगेन वृद्धांतायु विवर्धयेत् गृहोतं हस्तमारभ्य प्रष्टवृद्धिदिनं हरेत् शेषं पञ्चहरेत् घोमान बालादिमरणान्तकम् बालं तु रोगनाशार्थं कुमारं यवन शुभम् राजन्यष्टभागं मरणं सर्वनाशार्थ राजराष्टं विनाश्यति जन्मसंपत् क्षेमं प्रत्युरं साध... द्वादशांगुलमानेन तालं मन्य विधीयते मध्यमांगुष्टसंयुकं तालमानमिति स्मृतम् ...भरण्यामिति कथ्यते । कनिष्ठांगुलमान वितस्तिरभिधीयते द्वादशांगुलमानेन वितास्तिरभिधोयते अथवक्ष्ये विशेषेण गोपुराणां लक्षणम् ************* *************** ********** ... कममिति नाम्ना प्रकीर्तिताः । प्रासादसम्यविस्तारं यत्नदण्डमथेोच्यते
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy