SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् (ग) ॥ श्रो॥ मानववास्तुलक्षणम् प्रणम्य विश्वस्थपति पितामह संकोच्या वसुधात्र वणनिसर्गसिदाखिलशिल्पनैपुणम् । न्धै रसैर्वाखिलवर्जनीया । मया विविध्यागमसारमोर्यते एनामनालक्षितवर्णचिह्नां ___समासतो मानववास्तुलक्षणम् ॥ १॥ | नक्तं परीक्षेत निमित्ततश्च ॥ ५॥ गोमयः फलपुष्पदुग्धतरुभिश्चाळ्या समा प्राक् | मां खात्वामघटं निधाय भृतधान्यं वर्धमान मुखे प्लवा स्निग्या धोररवा प्रदक्षिणजलोपेता. कृत्वासिव्य घृतं दिशासु सितरतापीतशुबीजोद्मा। कृष्णादशाः। सम्प्रोक्ता बहुपांसुरक्षयजला तुल्या चशीतोष्णयोः | विप्रादिकमतः प्रदीप्य विधिवत्रोते मुहूर्ते ज्वलेद श्रेष्ठा भूरधमा संयुक्तविपरोता मिश्रिता वर्तिर्यस्य धरास्य तासु सकलास्विदासु मध्यमा ॥२॥ सर्वोचिता ॥६॥ वृतार्धेन्दुनिमा त्रिपञ्चरसकोणा शूलशूर्पा पन्धारादिसमीकृते क्षितितले संस्थाप्य शङ्कसम कृतिर्मत्स्यानेकपकूर्मपृष्ठकपिलावतोपमा तन्मूलाहितसूत्रसंम्रमणतः संलिख्य वृत्तं भुवि । मेदिनी। भस्माङ्गारतुषास्थिकेशकृमिवल्मोकादिभिःसंयुता प्रत्यक् प्रागपि वृत्तवतिनि ततश्छायाप्रके प्राङ्गखं वा मध्यनता सगर्मकुहरा विना सूत्रं न्यस्य सुसाधयेद्धरिजलेशाशे ततविदिकस्यापि च ॥३॥ श्चेतरे ॥७॥ विषादिक्रमतः कुशेषुवनदुर्वा काशयुक्ता भुव- । साक्षे शकुमिनाङ्गुलं समतले कृत्वा पृथक् कालज स्नुल्या तानवितानसिन्धुररसाध्यंशाधि- __ च्छायापारचितत्रिविन्दुपरिवृत्त्यात्पाच म. दीर्घा अपि । त्स्यद्वयम् । श्वेता पाटलपोतमेचकरुचस्त्वाज्यासगन्नासवा- तत्सौषुम्नसिरोत्थसूत्रयुगयोगाच्छकुनामन्तिम मोदाः स्वादुकषायतिककटुकास्वादा- सूत्रं न्यस्य सुसाधयेद् यमधनेशाशे ततस्विताश्च स्मृताः॥४॥ श्चेतरे॥८॥
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy