SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४४३ पायुदीनं तु वक्ष्येहं पक द्वितिः चतुः क्रमात् । रिक्ष वैनाशिकं चैव वर्धयेत्तु विचक्षणः दिनस्य चतुपञ्चाशत् पदमेवं शतष्टकम् पूर्वादिरेवन्यांतं फलवैसप्तविंशति एकादि चतुपय॑तं शत क्षुषष्ट संयुतम् पुष्यं पुत्रविवधं च विशावाविपरीतकम एवं चतुश्चतुर्थादि वर्धयेत् पुनः पुनः पुष्यादिरेवत्यांतं शतरिक्षसौख्य वा मृगीशत्रु आयादि प्रायुरन्येन दशमेवफलं क्रमात विनाशनम् पायाधिक्यं धनाधिक्यं प्यधिक्यं याधनक्षयं अस्तं पायुः सुवर्ज च प्राषाढ़े सर्वमे शुभम् ग्रायव्ययसमं चैव सर्वदोषसमुद्भवम् भरणी मरणं चैव मत्स्य धनदं भवेत् पायामविधयाधिक्य स्वेकं पुत्रसौभाग्यसंपदं ज्येष्ठाम्ती धनं चैव प्रोष्ठो विजयं भवेत द्वितोयं प्रायुरामेग्यं तृतीयं वन्धुसंपदाम् पुनर्वसुपुत्रसम्तानं स्वातिसौभाग्यमेव वा चतुर्थ विजयं प्रोक्तं पञ्चमं शत्रुनाशनम् श्रविष्ट श्रोकरं चैव रोहिस्यश्रीपदं भवेत् षष्टमादाय वृद्धिं च सप्तमं त्रिसुखं भवेत् उत्तरं शुभदं चैव वारुण मरणं भवेत अष्टम कोति विजयं नवम वस्तुलनकम् प्रश्वतो(नी) विजयं चैव पाश्रे(श्ले)षां मरणं दशम धनलाभं च एकादश्यां सुखो भवेत् भवेत् द्वादश्यां कार्यसिद्धि स्यात् मायादिकफलं भवेत् भानुराधा शुभं चैव प्रेष्टिमं पुत्रवर्धनम् व्ययमेकाधिक्यं चैव सर्वदाषसमुद्भवम् पार्दायां विजयं चैव चित्राचित्रविवर्धनम् योनीनां च फलं चैव सिंहादीनां शुमं शुमम् ।। श्रवणे श्रोपदं चैव कृत्तिकानिभयं मवेद सिंहेति विजयं चैव खरं वै चार्थनाशनम् । पूर्वफल्गुनिसुखं चैव मूलं तु रोगदं भवेत् ध्वजेन सर्वसिदि स्यात श्वा न सर्व विनाशनम् । पौषमं रोगदा विद्यात नक्षत्राणां फलानि वै हस्तीनां विजयं चैव धूमं मरणसंभवम् वारेषु रविवारादि रवि........... वृषमं धान्यसंप्राप्ति काकदोषसमुद्भवम् इन्दुश्रीकरमारोग्यं श्रेयं तत् स्थाननाशनम् येान्याष्टफलं चैव नक्षत्राणां फलं शृणु बुधस्य परमसौख्यं धीवे श्रीपुत्रवधनम् कर्तुर्जन्मनक्षत्रं नृपनक्षत्रं संयुतम् सोते सर्धि बन्धं च सौटी क्रोधं भयं भवेत् पामरिक्षं च संयुचं मूललिंगं तु रिक्षकम् अंशमेवाफलं चैव धान्योधनविवर्धनम् बेरोदयं नक्षत्रं तनक्षत्रसंयुतम् निधनं चार्धनाशं च शक्ति शक्ति व वर्धयेत् जातिरिक्षसमायुक्तं यादियन् शुभमानता नृभीति नृभयकुर्यात भुक्तभाग्यफलं भवेत त्रिजन्मयुगलं वेत्ता अष्टषट्नन्दकं भवेत क्लीवः पुत्रविनाशार्थ तस्करा तस्करोदयम् शुभावहादिनं ह्येतत् त्रिजन्मसर्वसिद्धिदम् | नरपति राजभाग्यं स्यात् प्रेष्या सर्वार्थसिद्धिदं युगलं सर्वार्थसिद्धिं स्यात् वेदरिक्षसुखं त्विदम् अंशनवविधं चैव फलमेवं क्रमेण तु ऋतुभं श्रीपदं शेयं वसुभं पत्रवर्धनम् वंशं चतुर्विधं प्रोकं ब्राह्मणादियथाक्रमम् नन्दलै विजयं प्रोक्तं शुभावहस्मिनालयम् ब्राह्मणानामष्टभाग्यं प्रिवत्प्रत्युत्तरं चैव विधान च विवर्धयेत् प्रथमं वर्जयेत् धोमान् द्वितोये तु सुखप्रदम् । विपत् शत्रुवृद्धिं स्यात् प्रत्युरं पुत्रनाशनम् तृतीये सुखमाप्नोति चतुर्थ शत्रुवर्धनम् । धनं च वधनक्षत्रं त्वशुभे लाभं भवेत् पञ्चमं पुत्रलामं च षष्टं चायुःप्रवर्धनम् जन्मद्वाविंश नक्षत्रं त्रयोविंशतिरेव वा | 'सप्तमं सर्वसिदिः स्यात् परमं मखं भवेत 56
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy