SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ४२२ ] त्रिपट्टमर्धभागेन प्रयु (यु) चमेकभागय अथशवाजनेोत्सेत्धस्कंत्य कांतमुदाहृतं उपानाच्च द्विभागेन कंवमेकेन कारयेत् षडांशकमलाच्चं तु व्योमांशं गलमानकं शिवांशं पद्मगं तु भूतांशं तु गलादयं पद्ममधशमित्युक्तं कंबमेकेन कारयेत् कंठतुंग युगांशं तु येागांशं वेत्र मानतुंगकं तत्सममंबुजेात्सेधं पट्टिकाच्चं गुणांशकं पद्ममंशेन कर्त्तव्यं कंबमेकेन कारयेत् अष्टाविंशतिभागेन सुंदरांबुजमोरितं तदष्टं वृत्तरूपं स्यादुरगासनमेवहि धरातलो चसप्तांशे द्विमागं विप्रमानकं गुगलमानं तु पट्टांशं पट्टिकाय भद्रबंध मिति प्रोक्तं सप्तविंशतिभाग्य उपानाच्च द्विभागेन जगत्युच्चं रसांशकं षडंग कुमुदे तु कंवमंशेन कारयेत् कंठतुंगयुगां शैकं पद्ममंशेन कारयेत् पद्ममर्थे (धें) कर्तव्यं कपोताच्चं द्वितीयकं कंबमंशेन कर्त्तव्यं त्रिपट्ट मेकभागय तिहं तृतियंशेन अधीशं वाजनेोदयं सप्तविशतिभागेन कुंभबंध प्रकोर्तितं द्वियांश पादुकोत्सेधमथात्वांशं विप्रमानकं कंठमेकेन कर्त्तव्यं ऊर्ध्वपद्म शिवांशकं गुणांशकं घटमानं तु पद्ममानं शिवांशकं कंबमेकेन कर्त्तव्यं गुणांशं गनमानकं कंबमेकेन कर्त्तव्यं पद्म तत्सममुच्यते कपोष्टं गुणांशं स्यादा लिंग के क्रभागय पंचविंशतिभागेन कर्त्तव्यं चध्जंधं प्रशस्यते तता वा वृत्तभागं स्याच्चक्रवंधांमति स्मृतं अंशवार्ध त्रिपादं वा शोभा वाला समन्वितं न्यूनं वा वधिकं वा पियात्तु न दोपकं पदबंधमधिष्टानं दिग्विदिक्षु प्रकल्पयेत् कल्पयेदष्ट रात्री तु प्रतिबंधमसूरकं अन्योन्यसंकरं चेतु कर्ता मरखमाप्नुयात् मानसारे तस्मात् सर्वप्रयत्नेन संकरं न समाचरेत् पंचप्रकार बाह्ये तु संकरं न च दोषभाक् वृत्तकुंभसमायुक्तं प्रतिबंधमसूरकं aari कुमुदोपेतं विप्रबंधमिति स्मृतं संकरं कुर्यादशुभं विपरीतकं तदा कष्टादिमानं तु संकरं शुभदं भवेत् जगतेति प्रमाणं यत् कुभं नित्रं प्रकरूपयेत् चतुरभागेकभागं वा अर्ध वा कंवनिवकं उत्सेधमनोनं वा द्विगुणं वाजनित्रकं त्रिपादसमावार्धं महावाजननोत्रकं अधिष्टानमं प्रोक्तं शृणु नालस्य लक्षणं एकहस्तं समारभ्य त्रियंगुलविवर्धनात् सप्तमानावसानं यत् तद्वाद्ये तु निर्गमं तदायामं त्रिया कृत्वा व्योमांशं मूलविस्तरम् तच्चतुर्थीशदोनं यत् प्रतारं प्रकल्पयेत् अतारसमं बाथ त्रिपादं चाय चादयं मूलतादयं मूलं सिंहवण घट्टितं विस्तारस्य त्रिभागैकं मध्ये नीत्रं प्रकल्पयेत् अत्र वर्थे समायुक्तं अश्वकर सादृशं पत्रपुष्पसमायुक्तं सर्वालंकारसंयुक्तं भित्तितारत्रिभागकमथवा ष्टांगुलाक्षिकं संकल्प्य विधियुन स्थापयेत्काष्ट मध्य मे नाललक्षणमेवे।क्तं स्तंभायानं बिधि शृणु प्रासादस्यांशमानेन स्तंभमानं प्रकल्पयेत् कष्टमानं चतुर्विंशदकोशं पादविस्मृतं त्रिचतुःपंचमात्रं वा भित्तिपादस्य विस्तृतं चतुरंगुलमारभ्यां गुलगुलबर्धनात् न...... पाद्यां गुलमयात् कलाभूम्यावसानकं भित्तिमानस्य विस्तारं क्रमेण परिकल्पयेत् तदग्रांशेनमग्रं तु युगाग्रं ब्रह्मकांतकं श्रष्टा विष्णुकांतं स्यात् पदार्थ स्कंदकांत क आतापर्यंत मानार्थ भानुकांत कं प्रथादिमूलपर्यंतमिन्द्रकांतमिति स्मृतं सर्ववृत्तरूपं यत् इद्रकांतमुदीरितं
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy