SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४२३ चरणाव...."प्टासुकालाक्षं स्तंभशेखरं पादवाह्यसमं मध्यं प्रस्तरस्य विशालक चतुरग्रं रसाधे वन स्तंभ कावेरकांतकं रुद्रांश नंदभागं वा वेदोविस्तारमानकं चतुरश्रमिनाथ्याच्यांतस्तलिपं वाहणाशकं एवं विस्तारमाख्यातं गनवेशं ततः शृणु अश्रस्योपरि वस्वनं तलिपं भोमकांतकं एक द्वित्रि च दंडा गलवेशं समाचरेत् प्रोपरिष्टधमं तु वज्रकातमिति स्मृतं गनविस्तारमानं यत्तत्काष्टं शोर्पविस्तृतं अशोर्ये वृत्तरुपं स्या यन् शिव कांत मुदीरितं शोच्चेि तु"सप्तांशे पत्रमेकन कल्पयेत चतुरश्वोपरिष्ठातु चतुष्यष्टपंशथगयुक् उदरं वेदभागं स्याद्वक्रमंशेन कल्पयेत् कौशिकस्तंभमान्यातं अशोर्व व मुकाण कं कपोतनीबमेकांशं तत्सम लंबमानक शियछंदेति विख्यातं अथं यत्कर्गमानक गलांतरे तु वेदांशं भूतांश:विस्तरं स्तंभमूले प्रकर्त्तव्यं पादतारसमन्वितं गलनारसम वत्तत्वलिकस्य तु विस्तृत सर्वेषामेव पादानां पादधर्म प्रकल्पयेत् विभागकभागेन छायाजं परिकल्पयेत् कर्णधं वा तदथं वा पादतारोदयं कुरु स्थूप्युच्चं सप्तधा भज्य बलग्रं त्वेकभागय तत्कणं तस्य विस्तारं सर्यालंकारसंयुतं ....."कल्पयेत्त विचक्षणः पादाचारमिदं प्रोक्तं स्तंभमानबिभूपितं कुंभमानं गुणांशं स्याद्वयांशं पालिकादयं पादाभेदं तु सप्तांशे एकांशे वैदिकोछयं कुडनलं त्वेकभागेन कल्पयेत्तु विचक्षणः वेदिकारहितं वापि सहितं प्रकल्पयेत् वा स्थूपिकात्सेधमानं यत्स्थूपो कुंभस्य नाहक पादादयं तु भूतांशे द्विभागं चादये ग्रके उत्सबमेवमाख्यातं ...."नासिकालक्षणं चतुःसप्तांशभागांशे वेदांशं बोधिकोदयं गनतारे त्रयंशं वा पंचशे शमथापिव एकांशं करणेमानं स्यात् व्यंशं...... प्रास्यमानक चतुरभागेकभागं वा महानाह्यं तु विम्तरं रसाशं ताटिकाकोयं.................."भवेत तत्सम वा तदधं वा त्रिशिरावाह्यनिर्गम शेषांतमायनं पादं कंठपालोमुखं भवेत ललाटे तु महानासी शंर्पम्यानुकूलवत तत्कंठं घटविस्तारं तत्कंठं फनकायतं नामिलक्षण मेवोक्तं द्वारमानविधिं शृणु वाधिकाचसमं व्यासं मायाम त्रिगुणं तु वा तलिवानं समायाम दशनंदाचा मजेत् तदायांशं च वेदाशं छायाकार द्वयांशकं पकांशं रहितं शेषं द्विरुत्संघ विधीयते मंत्रोच्चं गुणदा भज्यं व्योमाशं प्रस्तरोदयं तच्छेपं. रथाभध्य भुवंगाच गुणार्थक कपातं वैक.भागं स्यादकांशं धातभागि पतंगाच्चं द्विभागाथं कल्पयेत्तु विचक्षणः गुणशमुत्तरोत्सेध एकांशं वाजनोकृयं तदुसंधार्थविस्तारं पत्रपुष्पादिशाभितं शेपमंबुजमानं स्यादधं भूतेन शोभितं द्विवारस्यालक्षणं प्राक्तं श्रण शांत्यादिगण्यक एवं प्रत्तरमाख्यातं वेदिकालक्षणं शृणु शांतिकासंधगम्यं तु तिथिभागबिभाजिते गलात्सेध तु बदाशे एकांशं वेटिकोट्यं अश्विन्यांशमधिष्टानं पताच्चं पंचभागय उत्तरं वेकभागेन शेषमागं गलोदयं द्वंग्शमंच""मानं स्याद्वयंशं मनमानकं अष्टांशे वेदिकात्स, वेदांशं गलमानकं शिवगनवं गुणांशं तु स्थूप्युब्स शशिभागय कंपमेकांशमित्युक्तं द्विभागं पद्मतंगकं शांति न्विति विम्यातं वैष्टिकं तु कलाधिक वाजनं त्वेकभागेन वेदिकां कल्पयेत् बुधः | अक्ष्यंशकमधिष्टानं सर्वभूतांशमांत्रिक
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy