SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [४२६ प्रयाध्यविन्तारं "पंचवन्ह्यापतं तु वा अष्टाविंशतिभागं स्यादंबुजं केसर स्मृतं पंचवद्याद्विशालं म्यादायाम मवन्धक तदेवावृत्तकंभाभशांभवं प्रतिबंधके विस्तारवेदषडभाममायतं वा षडप्टकं द्विभागं पादकोत्सेधं पद्ममानं गणांशक अथवा काष्टविस्तारं काशिकांशं विभाजिते कंवमेकेन कर्त्तव्यं जगत्युच्चं रसांशकं एकांशं कुटविस्तारमायाम तत्समं भवेत् शरांशरेव घटमानं स्यात्कंवमेकेन कारयेत् मायाम कर्णकृतं स्यात् संकोत्वकूटं युगांशकं । रसाशंकं धरोत्सेचं एकांशं वाजनं भवेत दिमाग कोपदोघं स्याछेमातरं भवेत पद्ममेकेन कर्त्तव्यं द्विमागं पट्टिका भवेत् पंक्तिमानक्रम प्रोक्तं अधिष्टानविधि शृणु पद्ममेकेन कर्त्तव्यं कंबमेकेन कारयेत् प्रतिबंधविवृधं च द्विविदं(घ) तदुदाहृतं श्रोणिवंधमिति प्रोक्तं त्रिंशात् भागादये कृतं । एकैकोमष्टधा प्रोक्तं तभेदं शृणु मवत धरातलाचं विभजेत्सप्तादविभागय प्रथम पादवह्यस्य द्वितोयं चाप्तकांतकं उपानं शिवभागं स्यादनमा(धां)शमेव व शोणियद तृतीयं स्याश्चतुथं पृगय पुष्कलं कंवमर्धन कर्तव्य जगत्युच्वं युगांशकं श्रीकांत पद्मकं चैव षष्टं चांबुजमुंदरं वेदांशं कमदोच्चं तु अर्था(धी)शंक व मानक सप्तमं मुंदराजं च भवंयमथाष्टकं त्रिपट्टमेकभागं स्यात्प्रत्युत्सेधं युगांशकं पत्तबंधाप्टकं चैव प्रतिबंध ततः शृणु वाजनं त्वर्थमागं स्याकीवंध तदुदाहृतं प्रथमं प्रतिबंधं च श्रीबंधं च द्वितीयकं धरातलोच्च बिमजेत् त्रयस्त्रिंशतिभागय प्यालबंवं तृतोयं स्याचतुर्थ कुंभकांतकं द्विभागं पादकोत्सेधं युगांशं पद्ममानकं पंचमं सर्वतोमद्रं षष्टकं मकरासनं पकांशं कंवमित्युक्तं विप्रमानषडांशकं सप्तमं शंभुबंध स्यादष्टमं चंद्रवधनं प्रधाशं पद्मामानं तु गलमान तथा भवेत् प्रतिबंधाष्टकं त्वेवमलंकारमथवक्ष्यते शिवांशं पद्ममानं घटमानं युगांशकं अधिष्टानस्य चात्सेधं भानु द्विगुणितांशके द्वितीयांशेन च गलं कंवं कंठमानं रसांशक पादबंध मतिप्रोक्तं द्वादशांशे धरातले उत्तरात्वेकमागेन पद्ममेकेन कल्पयेत उपातादयं द्विम(भा)गं स्याजगत्युच्च गुणांशय द्विभागं याजनात्सेधं पद्म......" शिवांशक द्वयंशार्थघटोत्सेधं कंबमर्थशमेव व कंवमेकेन कर्त्तव्यं पुष्पपुष्कलमोरितं त्रिपदृस्योममांशप्रत्युत्सेधं गुणांशकं तदेववृत्तकलशं सर्वतोभद्रकं भवेत् प्रथांश वाजनोत्सेधं प्रतिबंधमिति स्मृतं चतुर्विंशतिभागं स्यात्धरामानतलायामानक उपानं त्वेक मागेनौ तत्वयं पंकजोदयं पादुकं वेकभागेन जगत्युपरसांशकं कंवमेकेन कर्तव्यं जगत्युच्चं रस'शकं तत्सम घटमानं च कंवमानं शिवांशकं अंबुजं चैकभागे स्यादगलमकेन कंपयेत् वेदांश गलमानं तु शिवांशं कंवमानकं तदुर्यो पपद्यमेकांशं युगाशं कुमुदादयं पकांशं पद्ममानं तु कपोतोच्च गुखांशकं पद्ममेकेन कत्तव्यं कंपमेकंन कारयेत् कंवमेकंन कर्त्तव्यं पद्ममेकांशमानकं गुणांशं गलमानं तु व्योमाशं कंबरुच्यते कुमुदाचं युगांशेन पद्ममेकन कारयेत् पत्रमेकेन कर्त्तव्यम् द्विभागं वाजनादयं पद्ममेकेन कर्त्तव्यं पद्म तत्सममुघयं ऊर्वपद्म शिवांश स्याद्वमानं शिवांशकं कपोतो द्वरयं साधं ग्रालिंग्यं त्वर्थमागल
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy