SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४२०] मानसारे कमणकल्पद्विद्वान तल्लक्षणपुरस्सरं | कर्तुश्च जन्मनक्षत्रं वा तु ऋक्षावसानक मूलालयसमं वापि त्रिपादं वार्द(ध)मेव व गणयोनजन्मयुगलं केदारऋतुनष्टभं गर्भाथ तममं वापि गोरोवामविशालकं शुभावहंति नद्येत तु शंपं वस्तु भाव प्रथा हस्तम(मा)नेन गौरीधाम प्रकल्पयेत् बुद (धे) शुक्रतु(द)वारं च गुरुवार शुभापदं त्रिवेदहस्तमारभ्य तववल्यंतरांतकं तस्करो भुक्तिशतिश्च धन्यान्यरपतिकवः विस्तारं च चतुर्मानं महासमं चैकभुमिके निर्हतिरथनप्रेष्य नवांशानि कमेन तु पंचषटहस्तम(मा)रभ्यारुदमनुकरंतकं प्रथमंतः स्थिरं पंड वर्जयेत्त प्रयत्नतः मुनिममंत्रिकराभ्य कलापकत कारावातित्रयस्त्रिं | शुभवारादिभिर्युक्तं युष्य(ग्म ऋक्षादिसप्तभं शावसानकं रिक्ताल्यामरणं नशं अमृतं सौभाग्यवृत्यिद विस्तारमेवम(मा)ख्यातं पायामं ततः शृणु प्रत्यांतं सप्तयागं स्यान्मंदवरोत्तरादिभिः विस्ताराष्टांशमादिश्यं ब्रह्मगर्भमिति स्मृतं भानुवारे विशाखादि शशिवारोजलादिभिः विस्तारमर्धमाधिक्यं रुद्रगर्भमिति स्मृतं भामबारेश्रविष्टादि बुधावारे तु वैवावं एवं मायामम(मा)ख्यातं उत्सेधमा(म)धुनोच्यते गुराविरातृऋक्षादि सप्तसप्तालिकं भवेत त(ता)रे सप्त तु भूतांशो रसभूतयुगं समं एवं परीक्षया हुतं शुममानं तु संगहेत् ताराषष्टाधिकं तुंगं शांतिकादिवताक्रम मानविन्याससुत्रं च धरास्तारोपपीठक पर्व(व) मुत्सेवामाधिवचं ख्यातं शृणु मंडपामानक प्रकृतिहोमसूत्रं तु सूत्रकल्पं प्रकापयेत मूलकाष्टसमं तारमायाममत(ता) वक्ष्यते मायादिशुभसंयुक्तं मानं यस्मानसत्रक समंडपं अध वा त्रित्रिपादं वैमुखमंडपम(मा)चरेत षडंगुलं समारभ्य त्रिप्रियंगुलवर्धनात् सार्थदंडद्विदंडं वाभ्यंतरालस्य वेशनं नप्टमानं प्रकर्तव्यं विन्यासं सूत्रनिर्गम तत्संख्यहस्तमानेन शंतरलविशालक ना(न)वांगुलसमारभ्यांगुलांगुलवर्धनात् पदि(धि)टानादिवर्गढयांसावकाशावसानक | पंचव(वि)शांगुलं यावत् सापपीठस्य सूत्र भित्तिभेदयुतं वापि तोरणदैर्विचित्रितं तत् सूत्रं प्रकृते तोवं त्रिचतु:पंचमात्र पवं मंडपम(मा ख्यातं मायादोमतवक्ष्यते होमसूत्रा(त्र)समापेतं चतुःसूत्रमुदाहृतं पाटापिरसपान वर्धयेद्भानुनाहुति मानविन्याससूत्रं च अधिटन तु सत्रक पायामे तद्वण्यास्यापि ननु सप्तरसेन च प्रत्रि(क)ते होमसूत्रं च सूत्रं पंचकमेव हि शरादिभिः हासयैः दशभिः योनिराप्मिवा. एवं सूत्रक्रम प्रोक्तं नालिग्रहविधि शृणु ___ खाधितदनुकूयु मानसारथि० अर्धतेन च ऋक्षस्य न दृष्टाप्तरसेन च विस्तारमरधा भज्य रसांगंमतेहक तातेन हासयेद्वा रनंतसप्तरकतुर्दिशि रासांशेवेदभागं स्य(स्या)द्वेटांशैः कृयविस्तृतं पंचे जनितवारं च चतुष्पंचतडएकैः पंचभागेनिमागं त मनिमार्गद्रियस्तनि वर्धनरसंख्यच हासयेदंशकस्यह नवंशे धातुमागस्यात्वंतालाग्रहविशालक प्रयादिवचा धनादिवचा व्ययादिवचा धनलयं| शेषांशं भक्तिविस्तारं परितः कम्पयेत्तुसा बोलसिंहहस्तिच योनयः शुस(मोदा स्मृताः । एवं नालोगृहं प्रेोकं अन्हिमानत शृणु श्वभकाकवरोधूमयोनिरस्यमावहार | गुखभागं तु विस्तारं प(पा) याम गुणधा भवेत
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy