SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १८६ मानसारे द्वादशैकार्कमात्रान्तं पट्टिकोत्सेध विस्तृतम् । प्राधिक्याङ्गुतविस्तीर्ण हीनमानादयं भवेत् ॥ ७७ ॥ सोपानपार्श्वयार्देशे हस्तिहस्त विभूषितम् । हस्तमूल विशाले तु चोक्ताङ्गुलीन (न्) मानयेत् ॥ ७८ ॥ मूलेन (लक्ष्य) तत्रिभाकं हस्तामान्तं क्षयं क्रमात् । हस्तिहस्तवदाकारं द्वारयुक्तं मनोहरम् ॥ ७६ ॥ त्रिचतुष्पभ्ववक्रं वा मूलेन सिंहाननैर्युतम् । माधो धारपट्टं स्यात्पट्टिका (कं) चोक्तमानकम् ॥ ८० ॥ प्रमाधारं पालिकाकारं पट्टिका वेदिकाकृतिः । सर्वालङ्कारसंयुक्तं सोपानं लचणान्वितम् ॥ ८१ ॥ अद्रिसेोपानपार्श्वे तु न कुर्यात्पार्श्वया (श्र) ङ्घ्रिकम् ॥ ८२ ॥ अनेक हर्म्यस्य विशाल देशके सभूषणोन्मानं यथा प्रविश्यते । कुर्वन्ति दोषं किल भर्तृकर्तृणाम् (i) मानं कुरुते तु सम्पत् ॥ ८३ ॥ जातिहर्म्यादि [ लक्षणम् ] वक्ष्येऽहं जातिहर्म्याणामायादिलक्षणं क्रमात् । पूर्वोक्तानां विमानानां विस्तरा दिवशात हि (द्वि स्यात् ॥ ८४ ॥ प्राय (i) व्ययं च योनि (निश्) च नक्षत्रं वारमंशकम् । तिथिर्वाथ षडेतानि तथायादिविदो विदुः ॥ ८५ ॥ सविता सवितानां च श्रं (त्वं ) शैराया दिभिर्युतम् । पवितहर्म्याणां तिथ्यन्तं षड्महीष्यते ॥ ८६ ॥ एक (कं) त्रिपादमर्ध च पादहस्तं यथाक्रमम् । जातिश्छन्द (द) विकल्पं च प्रा (त्वा) भासं च चतुर्विधम् ॥ ८७ ॥ एतत्तदेव संयुक्तं हर्म्याणां मानकल्पनम् । षट्सप्ताष्टकवृद्धिः स्याद्द्द्वादशान्तं ( शन) क्षयं नयन् ॥ ८८ ॥ अध्यायः 156 160 164 168 172 176
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy