SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ३०] द्वादशवल विधानम् शेषं तदायमित्युक्तं सवितादि यथाक्रमम् । सप्ताष्टनववृध्या (या) तु हरत्पङ्क्त्या व्ययं भवेत् ॥ ८६ ॥ एकद्वित्रयवृध्या (या) तु तपयेत्वष्टा (टाभिश्) च योनिकम् । षट्सप्ताष्टवृद्धया तु सप्तविंशतया भवेत् ॥ ६० ॥ तच्छेषं चापि नक्षत्रं गणयेदश्विनीक्रमात् । डटनन्दवृद्धया तु सप्तभिः क्षपयेत्ततः ॥ ६१ ॥ शेषं तद्वारेमित्युक्तं प्र (क्तम) कवारादिवारयुक् । त्रिभिर्वेदा(दै)स्तु वृद्धि: स्यान्नन्दहानि (निः) नवांशकम् ॥ ६२ ॥ तिथि (थिः) रन्ध्रो (न्ध्रे) वृद्धिः स्यात्रिंशता चयो भवेत् । सिध्या (या) दि द्वादशाय: स्याच्छिखरादिव्ययं दश ॥ ६३ ॥ ध्वजादिम (च) ष्टयोनिः स्यात्तस्करादिनवांशकम् । प्रथमादितिथिरित्येवं चेोक्तवद्गययंत्सुधीः ॥ ६४ ॥ एवमायादिषड्वर्ग (र्ग) शुद्धिं प्राह्यां (विना) शुभं त्यजेत् ॥ ६५ ॥ प्रायादि षड्वर्ग (र्ग) सुरैर्वि (रवि) मानं चायादि (धि) कं चीयव्ययं शुभं स्यात् । प्रामादिकर्तृनृपतिककृ (क्रि) यानाम् सर्व शुभं तत्कुरुते तु विद्वान् ॥ ६६ ॥ इति मानसारं वास्तुशास्त्रे द्वादशतलविधानं नाम त्रिंशोऽध्यायः ॥ १८७ 180 184 188 192
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy