SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ३०] द्वादशतलविधानग् साधेद्विहस्तमारभ्य षट्षडगुलवर्धनात् । सार्धवेदकरान्तं च फ (च) लमेकं तदायति (तिः) ।। ६४ ॥ एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् । तन्रिहस्तावसानं स्याच(दच) लसोपानविस्तृतम् ।। ६५ ।। द्विहस्तं तु समारभ्य चतुर्हस्तावसानकम् । त्रिहस्तादिपञ्चहस्तान्तं षट्षडङ्गुतवर्धनात् ।। ६६ ।। एतदचलसोपानं विस्तारं नवधा भवेत् । जन्मादिस्तूपिपर्यन्तं कुर्यात्तुङ्गं हि योजयेत् ॥ ६७ ॥ लुपमाना(नमु)क्तवत्कुर्यात्सोपानायाममुह्यताम् । अद्रिसोपानदेशे तु दीर्घ(दैर्ध्य ) मानं यथेष्टकम् ॥ ६८ ॥ विस्तारं पूर्ववत्कुर्यादचलं चेाक्तवद्भवेत् । परितः सोपानविस्तारं तटाकाद्याकारतत् (रं) तथा ॥ ६६ ॥ परितः सर्वसोपानं कुर्यात्प्रागुक्तवन्नयेत् । पट्टिकात्रयमारभ्य वर्धयेद्द्द्विद्विपट्टिका (काम्) ॥ ७० ॥ त्रयोविंशच्छतान्त (न्तं) स्याद्देवानामिति कथ्यते । पट्टमद्रिमार्गपर्यन्तं तिर्यक् चोर्ध्वार्ध्व (र्ध्व ) चोक्तवत् ॥ ७१ ॥ मानुषाणां तु सोपानं पट्टिकायुग्मसंयुतम् । त्रिचतुष्पश्वषणमात्रं चलं सोपानपादके ।। ७२ । तद्धनं च विशाले तु समं वा पादमाधिकम् । अर्धाधिकं तु पादोनद्विगुणस् ( ) त्रिगुणं ततः ॥ ७३ ॥ दण्डद्वयसमायुक्तं चित्र (छिद्र) युक्तं ( तां) तु पट्टिकाः । एकद्वित्र्यङ्गुलं वापि पट्टिकाधनमेव च ॥ ७४ ॥ द्वित्रिवेदशराङ्गुल्यं षट्सप्ताङ्गुलमेव वा । अष्टनन्ददशाङ्गुल्यं पट्टिका विस्तृतं भवेत् ॥ ७५ ॥ एवं तुलसोपानमचलं तत्प्रवक्ष्यते । पचपडतालमा) रभ्य द्विमङ्गुतविवर्धनात् ॥ ७४ ॥ 23 १८५ 128 132 136 140 144 148 152
SR No.032595
Book TitleManasara on Architecture and Sculpture
Original Sutra AuthorN/A
AuthorPrasanna Kumar Acharya
PublisherOriental Books Reprint Corporation
Publication Year1979
Total Pages860
LanguageSanskrit, English
ClassificationInterfaith
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy