SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ APPENDIX) 33 निहतः सेरिमाववत'त् । प्रतापसिंह (सिंह) 34 नं (प्र): प्रेषयामास RAJAPRASASTI INSCRIPTION OF UDAIPUR भटं तं वीक्ष्य तेनो[क्लं] नायं प्रेष्यः स एव तु । राणे भ्रमरेशं रणोत्कटं ॥ ४३ ॥ तं दृष्ट्वा सेरिमोवाच सोयमस्ति मयेक्षितः । युद्धकाले नभोभूमिव्यापिशीर्षशरीरबा 19 ( ) स्वाप्रे ( त्वा प्रे) वय[स्कं ]चिद्भटं ॥४२॥ 35 न् ॥ ४४ ॥ देवो (वा) नेत (म) चतुरशीतिप्रमिता गताः तोहं हि यास्ये यास्ये स्थानं शुभं ततः 1 कोसीला । [ २४५॥*] स्थानपालाः प्रतापेद्रो महोदयपुरे36 [बसत् ॥ (1) दादो कोपि भावः प्राप्योष्णीवादिकं धनं वat ॥४६॥ प्रतापसिंहादिल्लीशं द्रष्टुं यातस्तदंतिके । यदा प्राप्त (प्त ) स्तवा व (ब) द्धं तदुष्णी 37 करेवषत् ॥ ४७॥ गत्वा सलामं कृतवान्विल्लीशेन तवेरितं । किमिदं सोववद्राणाप्रतापी ष्णीषमित्यतः [*] ४८ ॥ न भूतं मू 38 हि दिल्लीवास्तव ज्ञापिताशयः । तवा समस्ते जगति सर्वे हिंदू तुरककैः ॥ ४९ ॥ प्रननः बीर इत्युक्त 39 [ मौ] चिती । इति राणा प्रतापस्य प्रतापः कथितो मया ॥ ५० ॥ इति श्रीराजप्रशस्त्याह्नये महाकाव्ये वीरांके चतुर्थः सर्गः ॥ Slab VI; Canto V [Metres vv. 1-32, 34-50 Anushtubh; v. 33 Vasantatilakā; vv. 51, 52 Sārdūlavileridita.] 4 लपुरभंग (गं) (ब) 5 नं 1 ॥ श्रीगणपतये नमः 1 राजा धमरसिंहाल्योऽकरोद्राज्य (क्यं ) स ततः पुरा । मानसिहत्व संग्रामे खानखानावषूहृतौ ॥१॥ 2 सेरमासुलतानस्य मये प्रोक्तोरयविक्रमः । जहाँगीरस्यापि तेन सुरंमेनाथ ढकृत् ॥ २ ॥ युद्धकृत् बर्ष अबदुल्लहखानेन व 3 व रणं ततः । चतुविंशतिसंख्यैस्तं वद्धः 'स्थानेश्वरल ॥३॥ दिल्लीपतेर्भूत्यवरं जघ्ने कायमखानकं । ऊंटालायां मा चक्रेत्र दंडकृत् ॥४॥ पुत्रोस्य कर्णसंहाल्यः सिरोंजं मालवाभुवं । बंधे राक्ष्मी पफेतिलुंड ॥५॥ ततो जहाँगीराज्ञातः खुर्रमो मिलनं व्यधात् 1 गोधूंवायां समायातः समर (रे) शो निजस्थलात् ॥६॥ महोदयपुत्र सु 1 This ta is redundant. 2 Sandhi has not been observed here. • The name Serima, being of foreign origin, is used here avibhaktika. 4 There is a soored-out E-stroke over ma. 5 The correct form is melana.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy