SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 18 EPIGRAPHIA INDICA [VOL. XXIX 20 हस्तिनः । कुंभे कुंतं मुमोचाशु पश्चाहंती पलायितः ॥ २५ ॥ समयत्र प्रतापेशं शक्तसिहोत्य सोदरः । मानसिहत्य 21 गये (स्पो) वृष्ट्वैवं स्नेहतोववत् । २६ । नीलाश्वस्याश्ववार एवं पश्चात्पश्य प्रभो ततः । प्रतापसिंहो वशेस्व ( श्व) मेकमय निर्ययौ 22 ॥ २७॥ ततो द्वौ मुगलो महाव ( ब ) लः ॥ २८ ॥ 23 गलौ प्रतापेंद्रेण संगर हितकारीति 1 चक्रतुः श्रीप्रतापेन शक्तसिंहेन तौ ततः ॥२६॥ निती [[सिंहः] सहोदरः । वीरौ मानसिंहेन वेगतः ॥ ( 1 ) प्रेषितौ शक्तासहााप गृहीत्वाशां मानसिंहस्य : मु 24 राणेोक्तं शक्तसिंहवंशा (दया) स्वप्राणवल्लभः ॥३०॥ मरुम्बर इहायातस्ततश्चके स प्रतापसि (स) हं व (ब) लिनं मत्वा शे 25 सुनामकं ॥ ३१ ॥ संस्थाप्यात्र सुतं ज्येष्ठ माग प्रति निर्ययौ 1 अमरेशः खानखानावाराणां हरणं व्यधात् ॥३२॥ 26 सुवासिनीवत्संतोष्य प्रेषयामास ताः पुनः । खानखानस्याद्भुतं तज्जातं शेमनस्यपि ॥३३॥ ततः शेलूजहांगीरना 28 हं चतुरा (र) शीतिसैन्यैर्वृतं गतः [*] 27 ( संस्थाप्यात (1) मा दिल्लीश्वरोभवत् । पुनरागतो युद्धं कृत्वा खुर्रमनामकं ॥ [ ॥३४॥*] कृत्वा प्रतापिनं प्रतापसि सुतं स्वीयं संगरं । देवेरनामके । सुलतानं सेरिमा चकता 29 दिल्लीशस्य पितृभ्यं तं वीक्याभूत्संमुस्ततः [1] १७। [1"] प्रतापसिंह राणे 1 31 म्यनत्सेरिमामि ॥३२॥ तो न विनिःसृ ३५ [1*] विल्लींपति' (दिल्लीपति) प्रतापेशी घट्टे (रू) गजस्थितं [["] २६ [*] सोलंकिभूत्पश्चिछे (च्छे ) व गजांही परिहारका 30 रणे रावणविक्रमः । शकुंतवेगः कुंतेन कुंभ (भि) कुंलं (भं) बभंज सः ॥३८॥ पपात कुंभी तुरगमादरोहाच सेरिमा अमरेशः स्वकुंतेन सशिरस्त्राणयमश्वं तमसंडपत् । अमरेशकराकृष्टः स 32 तः ॥४०॥ ततः प्रतापेंद्राशातो बत्वा ( स्वा) लतां पदेन सः । कुंतं चकर्षामर्षेन कुंताया हर्ष मावधे ॥४१॥ दर्शनीयः स येनाहं The word pati appears below the line.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy