SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 20 EPIGRAPHIA INDICA (VOL. XXIX 6 मोपि समागतः । इलाघ्यरीत्या सादरं तो सस्नेही मिलितो ततः ॥७॥ राना' अमरसिंहेंद्रो महोदयपुरेऽवसत् । महादा7 मानि विवधे चक्रे राज्यं सुखान्वितं ॥८॥ लक्ष्मीनाथाल्यभट्टाय गुरवे मंत्रदायिने । रामा अमरसिंहेंद्रो होलीग्राम वदो मु8 वा ॥६॥ अथ राना कर्णसं (सिं) हश्चक्रे राज्यं पुराकरोत् । सत्कौमारपदे गंगातीरे रुप्यतुला दो ॥१०॥ शूकरक्षेत्रविप्रेभ्यो 9 प्रामं पूर्व तु वि[]रे । धंधेरामालवादेशसिरोजपुरभंगकृत् ॥११॥ प्रखेराज सिरोही चके शत्रुजितं व(ब)लात् । पपलक्ष्म (श्मा)10 हिकमलः कर्णवानपराक्रमः [१२॥*] बिल्लीश्वराज्जहाँगीरात्तस्य खुर्रमनामक । पुर्व विमुखतः प्राप्तं स्थापयित्वा निजक्षितौ ॥१३॥ ज11 हाँगीरे दिवं याते संगे भ्रातरमर्जुनं । दत्वा (स्वा) बिल्लीश्वरं चके सोभूत्साहि जंहाभिषः ॥१४॥ युग्मं [॥*] शते षोडशकेतीते चतुःषष्टपभि12 घेम्बके । भाद्रशुक्लन (वि) ती[या*]यो कर्णसिंहनुपावभूत् ॥१५॥ जगत्सिहो महेचास्य । राठोउजसवंतजा । श्रीमज्जाबुवती तस्याः कु13 क्षेर्जातो व (ब) ली महान् ॥१६॥ शते षोडशकेतीते पंचाश (शी) त्यभिधेम्बके । राष. शुक्लतृतीयायां राज्यं प्राप जगत्पतिः ॥१७॥ जगत्सिं14 हाशया मंत्री अखेराजो व(ब) लान्वितः ॥(1) स डूंगरपुरं प्राप्तः पुंजानामाष रावल: ___॥१८॥ पलायितः पातितं तच्चंदनस्य गवाक्ष16 कं । लुटनं डूंगरपुरे कृतं लोकरलं ततः ॥१६॥ जगत्सिंहाज्ञया यातो राठोड रामसिंहकः । प्रति देवलिया सेनायुक्तो रावतम16 बूट ॥२०॥ जसवंतं मानसिंहपुत्रयुक्तं जघान सः । पुर्या' देवलियायां च लुंटनं रचितं ज[]: ॥२१॥ शते षोडशकेतीते षडशीत्य 17 -भिषेम्बके । ऊर्जकृष्णद्वितीयायां' जगत्सिहमहीपतेः ॥२२॥ पुत्रः श्रीराजसिंहोभून (क)बीते परसी तथा । मेउताधिपराठोडराजसिंह18 महीभूतः ॥२३॥ पुत्री जनानाम्नी तत्कुक्षिजाताविमौ सुतः । प्रभून्मोहनवासाल्यो: . पार (परिणीताप्रिं (प्रि) याभवः ॥२४॥ प्रखेराज 1 Sandhi is not observed here. . This ma is incised above the line. • This danda is unnecessary. • The anusvåra of yām appears over the following letter. MGIPO-81-4DGA-24-11-53-450.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy