SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ APPENDIX) RAJAPRASASTI INSCRIPTION OF UDAIPUR 7 गंगाप्रवर्शकः ॥७॥ विदूरे विंद्रसरसि श्रीमूर्ति स्फाटिकी धुतां । न प्राप्तां सुस्थसमय एकलिंगस्य तद्वाधात् ॥८॥ 8 मूतिं चतुर्मुखीमेता श्यामा श्यामायुतां ततः । क्षेत्रसिंहस्ततो लाषा (सी) लक्षदो मोकल स्ततः । भ्रातरावतबाघस्याऽनपत्यस्य फलाप्तये ॥(1) बाघेलाल्यं तडागं तन्नाम्ना नागहवेकरोत् ॥१०॥ त्रिद्वार स्फटिकाभाश्मजुष्टं कैलाशवपः । प्रा10 कारमुत्तमाकारमेकलिंगप्रभोळधात् ॥११॥ कृत्वार्य द्वारकायात्रा शंखोसार गतस्ततः । सिस एकोस्य पल्यास्तु गर्भ राज्याप्तयेवि11 पात् १२॥ स कुंभकर्णोभूत्पुत्रो मोकलोस्यास्य मस्तकात् । स्रवति स्म जलं गांग प्रसिमिति निश्यभूत् ॥१३॥ कुंभकर्णोप भूपो12 भूदुर्गकुभलमेशकृत् । म[षोडशशतस्त्रीयकु (युग्) । रायमल्लोष राज्यकृत् ॥१४॥ संग्रामसिंह स्तत्पुत्रः स विलक्षामितभंटः । युक्तो वा(बा)बर13 बिल्लीशवेशे फत्तेपुरावधि १५[*] गत्वात्र पीलियाखालप्यं (पर्य)[*] पर्यकल्पयत् । - स्वदेशसीमानमयं रत्नसिंहोय राज्यकृत् ।१६। ताता विक्रमा14 वित्यों भूपोभूत्तस्या (स्य) सोबरः । राना' उदयसिंहोथ स दिव्योवं (द) यसागर ॥१७॥ तथोक्यपुरं चके तडागोत्सर्गकर्मणि [] छीतूभट्टाय सो16 बर्यलक्ष्मीनाथयुताय च ॥१८॥ भूरवासनाममदाहापादानं तुलादिकं । चित्रकूटेथ पोदास्य राठोगे जैमलो रणं [१९] पत्ता सीसो18 बिया चके दिल्लीशेन महायशाः । प्रकम्बरेण भटयुग्वीर ईश्वरवासकः ।२०। कुलकं । प्रतापसिंहोथ नृपः कछ (च्छ) वाहेन मा17 निना । मानसिंहेन तस्यासीद्वैमनस्यं भुजेवियो' ।२१॥ भकम्बरप्रभोः पार्वे मानसिंहस्ततो गतः । गृहीत्वा ता(इ)ल प्रामे खं18 भनौरे समागतः ।२२। तयोर्युवमभूतो (द्घो)रं लोहकोष्ठगतस्य सः । मानसिंहस्य कुंभीब्रकंभे शुभपराक्रमः ।२३॥ ज्येष्ठः 19 प्रतापसिंहस्य अमरेशाभिषः सुतः । कुंतंशकुंतवेगोयं मुमोचारुणलोचनः ।२४। राणा प्रतापसिंहोय मानसिंहस्य 1 This danda is superfluous. • The syllable tyd is engraved below the line. • Sandhi has not been observed here. • Bhují has apparently been used here in the gonne of food.
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy