SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 16 EPIGRAPHIA INDICA [VOL. XXIX 34 ति रानावियविनो नृपाः ॥३३॥ राजेंद्र राजी पूज्योयं नारायणपरायणः । विशेषणादिवर्णाढयां वीरो रानाभिषां बधे 35 ॥ ३४॥ प्रासीद्भास्करतस्तु माधवबुधोऽस्माद्रामचंद्रस्ततः लक्ष्म्याविनायस्ततः 36 । तेलंगोस्य तु रामचंद्र इति () ह्येशविष्णूपमाः ॥ ३५॥ 37 सीम्मभूवनस्तु जनको बे प्रत्याह । काव्यं सान्वयरा 38 जसगुणवर्णनायं महीक समभूतृतीय इह सरस्वर्गः सुसर्गः स्फुटं ॥६॥ इतिश्री तेलंगज्ञातीयकठोंडीक 39 विपंडितोपनाममधुसूदन भट्टपुत्र रणछोडकृते सर्वे (प) रक कठोंडिकुलजो वा कृष्णोस्य वा माधव: पुत्रोभून्मधुसूदनस्त्रय इमे यस्या गा (गो) स्वामिवाभूमाता रणछोड एष कृतवान्राज राजप्रशस्त्याह्वये मा (म) हाकाव्ये तृतीयः सर्गः ॥ सं १७३२ वर्ष माघी १५ राजसमद्रप्रतिष्ठा ॥*॥ [*] Slab V; Canto IV [Metres : v. 1 Mālinī; vv. 2-50 Anushtubh.] 1 ॥ श्रीगणेशाय नमः ॥ कलितहलिनिचोलो नीललोलोंतिकेसौ तदरिति धृतवस्त्रा वेगता यत्र गोप्यः । विदधति जलकेलि 2) सित सोस्मान्मुखयतु यमुनायास्तीर[+] समालः ॥१॥ तस्य पुत्रो नरपती रानास्य जसकर्णकः । तन्सु ( त्सु ) तो नागपा तस्य 3 लोस्य पुण्यपालः सुतोस्य तु ॥ [ 1२॥ * ] पृथ्वी मल्लः सुतस्तस्य पुत्रो भुवनसिंहकः । पुत्रो भीमसिंहो जर्यासहोस्य तत्सु 4 तः ॥३॥ लक्ष्मसहस्वे (स्त्वे) व गढमंडलीकाभिधोस्य तु । कनिष्ठो रत्नसी भ्राता पद्मिनी प्रियाभवत् ॥४॥ तत्कृतेल्लावदीनेन 5 चित्रकूट महोद्वादस्वभ्रातृभिः सप्तभिः सुतैः ॥५॥ सहितः शस्त्रपु (पू.) तोसी । दिवं यातोऽस्य चात्म 6 एक रोप संगे पो हतो (तस्) तत्सुतो वर्ष 1 This danda is superfluous. ततोऽरसी । [६॥ *] ज्येष्टः (ष्ठः) राज्यं हमीरो वानो मई सुखः पितुः
SR No.032583
Book TitleEpigraphia Indica Vol 29
Original Sutra AuthorN/A
AuthorHirananda Shastri
PublisherArchaeological Survey of India
Publication Year1951
Total Pages432
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy